________________ 728 नैषधमहाकाव्यम् | ऋजुत्वेति / यदीयके शरे, ऋजुत्वम् अवक्रता परच्छन्दानुकूलता च, मौनं निः शब्दता वाचंयमत्वञ्च, श्रुतिपारगामिता कर्णान्तगामित्वं वेदपारगत्वञ्च. ताः सन्ति, तथा परं शत्रुम् अन्यञ्च, विहिसितुं हन्तुम् अनपकत्त च, अतीव अत्यन्तं, विश्वासं विगतश्वासं, विगतासून इत्यर्थः, अथ च विश्वासं प्रत्ययं, विधत्ते इति विश्वासवि. धायि, चेष्टितं चरित्रम् , अस्ति, अस्य राज्ञः, बहुरनेकः, जातावेकवचनम् ,महानधिका अतिदीर्घश्च, दम्भः कपटं प्रयोजनमस्येति दाम्भिको लोकवञ्चकः, स तादृग्गुणविशिष्टः, गरः, अस्तीति शेषः, 'कपटोऽस्त्री व्याजदम्भो-' इत्यमरः, दाम्भिकेन यद्यत् क्रियते एतस्य शरेण तत्तत् क्रियते इत्यर्थः / अत्र शरे दाम्भिकत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्म्या॥ जिसका सीधा रहना ध्वनिहीन होना, कानके पार तक जाना, अतिशय श्वास-हीन करना अर्थात् मार देना-(पक्षा० क्रमशः-दूसरेके अनुकूल रहना, चुप रहना, वेदपारगामी होना, अतिशय विश्वासयोग्य होना ) चेष्टा शत्रु (पक्षा०--दूसरे ) को मारने ( पक्षा०-अपकार करने ) के लिए ही है, वह इस 'काश्चीनरेश' का बाण अनेक ( बहुत पक्षा०-महान् ) दाम्भिक अर्थात् कपटपटु है। [जिस प्रकार लोकवञ्चक कपटी व्यक्ति ऊपरसे तो दूसरेके अनुकूल, मौन, वेदज्ञाता तथा विश्वास योग्य होकर दूसरे अनुपकार करनेके लिये होता है; उसी प्रकार इसका शत्रुवञ्चक कपटी बाण सीधा, ध्वनिरहित, बैंचने पर कानके पार तक पहुँचानेवाला तथा महाहिंसक शत्रुको मारने के लिये ही हैं] ||144 / / रिपूनवाप्यापि गतोऽवकीणितामयं न यावज्जन अनव्रती। भृशं विरक्तानपि रक्तवत्तरान् निकृत्य यत्तानसृजाऽसृजद्यधि // 45|| रिपूनिति / यावज्जनानां सकलजनानां, रञ्जनमेव व्रतमस्यास्तीति तद्वती, सर्वधन्वीतिवदिन्नन्तो बहुव्रीहिः, अयं नेपालभूपः, रिपून् अवाप्य प्राप्य अपि, अवकीर्णितां क्षतव्रतत्वं, न गतः, कुतः ? यत् यस्मात् , भृशं विरक्तान् प्रतिपक्षनृपे विद्वेषसम्पन्नान् , अथवा युद्धकाले स्वशरीरादिरक्षणविषयेऽननुरक्तानपि, अथ च एनं दृष्ट्वा भयात् विगतरुधिरानपि, रिपून् , शत्रून् , युधि समरे, निकृत्य छित्वा, कृन्ततेः क्त्वो ल्यप् , असृजा रक्तवत्तरान् अतिशयेन रक्तवर्णान् अनुरक्तांश्व, रञ्जः क्तवत्वन्तात्तरप , असृजत् अकरोत् ; रिपूनपि रक्तेन रञ्जयतः कुतोऽपि न रञ्जनव्रतभङ्ग इति भावः // समस्त जनोंको रक्त ( अनुरक्त पक्षा०-रंगयुक्त ) करनेका व्रती यह (नेपालनरेश ) शत्रुओंको प्राप्तकर भी नष्ट व्रतवाला नहीं हुआ, क्योंकि ( इसने ) अत्यन्त विरक्त ( अनुरागरहित, पक्षा०-रंगरहित ) भी उन ( शत्रुओं) को युद्धमें काटकर ( बाणों से मारकर ) रुधिरसे अत्यन्त रक्त ( अनुरक्त, पक्षा०-रंगयुक्त ) कर किया। [ शत्रको भी रक्तरञ्जित करनेसे सम्पूर्ण लोगोंको रञ्जित करनेके व्रतवाले इस नेपालनरेशका व्रत भङ्ग नहीं हुआ। यह नेपालनरेश प्रजानुरञ्जक तथा शत्रुनाशक होनेसे तुम्हारे वरण करने योग्य है ] // 45 //