SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः। 1003 इत्यर्थः / रुचिच्छलात् अभिलाषव्याजात् , 'छलप्रयोगे छलप्रयोगः एव कर्तव्यः' इति न्यायात् इति भावः / बिम्बांसव अधरः यस्याः तया बिम्बाधरया बिम्बोष्ठया स्त्रिया, बिम्बफलम् ओष्ठोपमाफलम् , अदायि दत्तं, मिषान्तरेणाधरबिम्बं याचितं मिषान्तरात् बिम्बफलं दत्तम् इत्यर्थः, तत् बिम्बफलञ्च, अरुचत् तस्मै अरोचिष्ट, रुचिकरम. भूदित्यर्थः, तस्य प्रियाधरबिम्ब प्रतिनिधित्वादिति भावः। रुच दीप्तौ प्रीत्यर्थान्लङ 'धुद्भयो लुङि' इति परस्मैपदं, 'पुषादिद्युतादि-' इत्यादिना च्लेरङादेशः // 9 // ''जो ( पदार्थ, अधर ) रुचि ( अभिलाषा, पक्षा०-रुचिकर होने ) का स्थान है अर्थात् मुझे रुचता है, उसे मेरे लिए नहीं देती हो; जिसमें राग ( लालिमा, पक्षा०-अनुराग) नहीं है, उस सिता ( श्वेत पदार्थ, पक्षा०-शक्कर ) से भी क्या ? अर्थात् मुझे कुछ प्रयोजन नहीं है; ( क्योंकि लाल वस्तु चाहनेवालेको श्वेत वस्तुसे, तथा पक्षा०-तुम्हारे अधरकी मधुरताका आस्वादन चाहनेवालेको शकरसे कोई प्रयोजन नही होता )' ऐसा कहनेवाले ( रागी व्यक्ति के लिए ) रुचि ( अभिलाष ) के कपटसे बिम्बफलके समान अधरवाली ( परोसनेवाली ) स्त्रीने ( लाल वर्णवाले ) बिम्बफलको दिया और वह उस रागीको रुचिकर हुआ। [ उस रागी युवकने कपटसे उस स्त्रीके अधरको मांगा तो 'शठे शाठयं समाचरेत्' नीतिके अनुसार उस स्त्रीने भी उसके लिए रक्तवर्ण अधरको न देकर बिम्बफल को दे दिया और वह सरस एवं स्वादिष्ट होनेसे या प्रियाधरतुल्य होनेसे उसको रुचिकर हुआ ] // 94 // समं ययोरिङ्गितवान् वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् / अकारि नाकूतमवारि सा यया विदग्धयाऽरञ्जि तयैव भाववित् // 6 // सममिति / ययोः वयस्ययोः सहचर्योः विषये, मम युगपत् , इङ्गितवान् हंगादिसंज्ञावान् , नयनभ्रमणादिचेष्टाविशेषं कुर्वन्नित्यर्थः / भाववित् गूढाभिप्रायाभिज्ञः, चातुर्यवेत्ता इत्यर्थः / कश्चित् विट इति शेषः / तयोः मध्ये उपहृतप्रतोगिता दत्ततद. भिप्रेताङ्गाकारसूचकप्रतिसंज्ञां, प्रथमवयस्यामिति भावः / विहाय परिहृत्य, जनस. माजे सखीसमक्षं चतुरिङ्गितादिकरणादियमचतुरेति निश्चित्य तो प्रत्यननुरागेण तां हित्वा इति भावः / यया विदग्धया चतुरया, आकूतं तदभिप्रेताङ्गीकारसूचकं प्रतीङ्गितं, न अकारि न कृतं, बहुजनसमक्षं तत्करणे प्रकाशभिया लज्जातिशयादिति भावः / किन्तु सा प्रथमा इति यावत् , अवारि वारिता, अयमस्यां विरक्तः मयि चानुरक्तः तत् कथमियं मत्प्रियं प्रति इङ्गितं करोतीति सापत्न्येय॑या जनसमक्षमिगितादिकरणमनुचितमिति व्याजेन द्वितीयया सा इङ्गितादिचेष्टातो निवारितेत्यर्थः, तया द्वितोययैव विदग्धया, अरञ्जि रञ्जितः, आकृष्टः इत्यर्थः / द्वितीयायास्तथाविधगूढभावदर्शनेन सन्तुष्टतया तस्यामेवानुरक्त इति भावः / एतेन प्रथमापेक्षया द्वितीया गम्भीरा सोऽपि भावज्ञः तत् युक्तम् एतदिति गम्यते // 95 // जिन दो सखियों के विषयमें एक साथ संकेत ( कटाक्ष आदिके द्वारा अनुरागसूचक 63 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy