________________ 1002 नैषधमहाकाव्यम् / तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता / इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वतामृता / / 3 / / तदिति / निरीक्ष्य दृष्ट्वा, सृष्टयादौ स्वसृष्टं दधि इति भावः। तृष्णया स्पृहया, दधिभोजनवासनया इत्यर्थः / चला चञ्चला, अधरप्रान्तलेहिनी जलस्राविणी चेति भावः। जिह्वा यस्य तस्य भावस्तत्तां, बिभर्ति धारयतीति तद्भता तद्धारिणा, दधिलुब्धेनेत्यर्थः / अत एव मायिना स्वचापल्यवञ्चनाचतुरेण, अथवा, दर्शकलो. कानां दृष्टिवञ्चनाचतुरेण, जगस्कृता स्रष्ट्रा, तत् दधि, अन्तरन्तः मध्ये मध्ये, सुषिरस्य / जातावेकवचनम् / सुषिराणां, छिद्राणामित्यर्थः। बिन्दुभिः मण्डलैः, कर. म्बितं मिश्रितं, कल्पयता रचयता, तद्दधि वत्त लच्छिद्रयुक्तं कुर्वता सता इत्यर्थः / इतस्ततः सर्वप्रदेशेभ्यः, स्पष्टं व्यक्तम् , अचोरि चोरितमिव, तद्दधि इति शेषः / सफेनदुग्धे दधिरूपेण परिणते तत्र छिद्राणि दृश्यन्ते, तच्चोत्प्रेक्ष्यते यत् ब्रह्मणा लोकचक्षुरगोचरतया इतस्ततो दधिस्थसारांशो भोक्तुमिच्छयाऽपहृतः, .अन्यथा कथ. मितस्ततस्तत्र छिद्राणि दृश्यन्ते इति ब्रह्मणोऽपि आकर्षकं माहिषदधि किमुतान्येषामिति भावः / स्पष्टमित्युत्प्रेक्षायाम् // 13 // (रचनाके समयमें ) उस ( दही ) को देखकर तृष्णा (दहीको खानेकी स्पृहा ) से चञ्चल जिह्वावाले मायावी ( दूसरोंकी दृष्टि बचाकर दहीके बीच-बीचसे सार भागको लेनेमें अतिशय चतुर ) ब्रह्माने बीच-बीच में छिद्रों की बिन्दुओंसे युक्त उस ( दही) को बनाते हुए इधर-उधरसे अर्थात् सर्वत्रसे चुरा-सा लिया है। [ब्रह्मा जब दहीकी रचना कर रहे थे, तब उसे देखकर उन्हें भी खाने की बलवती इच्छा हो गयी और वे अपनी इच्छाको नहीं रोक सकने के कारण उसके बीच-बीचमेंसे छेद करके दहीके उतने भागको निकाल लिया, ऐसा मालूम पड़ता है। इसी कारण इस दहीके बीच-बीचमें छिद्र दृष्टिगोचर हो रहे हैं / दहीको ब्रह्माने स्वयं बनाया, उसे वे बड़े बूढ़े होते हुए भो तृष्णायुक्त हो मायाचारितासे चुरा लिये, इसीसे उसके अत्यधिक उचित दी है। स्वादिष्ट होनेका अनुमान होता है। अतः उस दहीको बारातियोंने कण्ठतक खाया / फेनयुक्त गर्म दूधको जमानेपर उसके बीच-बीचमें बहुतसे छिद्र हो जाते हैं, ऐसा नियम है ] // 93 // ददासि मे तन्न रुचेयदास्पदं न यत्र रागः सितयाऽपि किं तया / इतीरिणे बिम्बफलं रुचिच्छलाददायि बिम्बाधरयाऽरुचच्च तत् / / 94 // ददासीति / यत् , द्रव्यमिति शेषः / रुचेः अभिलाषस्य, आस्पदं पात्रं, विषयीभूतमित्यर्थः / तत् मे मां, न ददासि न यच्छसि, यत्र यस्मिन् द्रव्ये, रागः अनु. रागः, रुचिरित्यर्थः, न नास्ति, तया सितया शर्करयाऽपि, 'शर्करा सिता' इत्यमरः / किम् ? अलं, न किमपि प्रयोजनमित्यर्थः / रक्तवस्तुरागिणः किं सितवस्तुना ? इति च गम्यते / इतीरिणे इतिवादिने, 'अधरबिम्बचुम्बनेच्छया एवं भाषिणे रागिणे