SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 164 नैषधमहाकाव्यम् / पर अङ्गुलिको रख दिया। शेष भाव पूर्ववत् ( 1678 ) जानना चाहिये ] // 1 // कियत्त्यजन्नोदनमानयन कियत् करस्य पप्रच्छ गतागतेन याम् / अहं किमेष्यामि ? किमेष्यसीति ? सा व्यधत्त नम्रं किल लज्जयाऽऽननम् / / कियदिति / कियत् किञ्चित् , ओदनम् अन्नं, त्यजन् भोजनपात्रैकदेशे अपसारयन् कियत् किञ्चित् ओदनम् , आनयन् तत्रैव स्वयं प्रति आकर्षन् , पूर्वोक्तः विटः इति शेषः, करस्य पाणेः, गतागतेन ओदनस्यापसारणार्थमाकर्षणार्थञ्च यातायाताभ्याम 'विप्रतिषिद्धचानधिकरणवाचि' इति वैभाषिको द्वन्द्वे एकवद्भावः / किम् अहम् एष्यामि ? स्वां प्रति इति शेषः, किं एष्यसि वा ? त्वं मां प्रति इति शेषः, इति यां तरुणी, पप्रच्छ जिज्ञासयामास, सा स्त्री, लज्जया किल किलेत्यलीके, वस्तुतः तज्जिा ज्ञासितोत्तरदानार्थमेव इति भावः / आननं मुखं, नम्रम् अवनतं, व्यधत्त कृतवती, शिरोऽवनतिसंज्ञया त्वमेव मां प्रति भागच्छ इति सूचितवती इति भावः // 79 // . (सम्भोगकाल का निर्णय ( 1678 ) करने के बाद ) कुछ भातको छोड़ता ( आगेकी ओर दूर फैलता ) हुआ तथा कुछ भातको खींचता ( अपने समीप लाता ) हुआ हाथके गमनागम (क्रमशः संकेत) से 'मैं आऊंगा?' या 'तुम आवोगी? ऐसा जिस (युवती) से पूछा, उसने मानो लज्जासे मुखको नीचा कर लिया / [ भातको हटाने से 'मैं तुम्हारे पास आऊ क्या ? ऐसा तथा भातको समीप करनेसे 'तुम मेरे पास आवोगी क्या ? ऐसा युवकने संकेतकर जिस युवतीसे पूछा, उसने दूसरोंकी दृष्टिमें लज्जित होकर मुख नीचा कर लिया, किन्तु वास्तविकमें मुखको नीचेकर अपने चरणों की ओर देखती हुई उसने संकेत किया कि 'तुम्हीं आकर मेरे चरणोंपर गिरो, मैं तुम्हारे पास नहीं आऊंगी अथवा-'मैं ही आऊंगी' ऐसा संकेत किया / लोकमें भी किसीसे 'यह काम कौन करेगा ? ऐसा पूछनेपर अपने मुखको नीचा करके 'मैं करूंगा' ऐसा संकेत करते देखा जाता है ] // 79 / / यथाऽऽमिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे / तथा दिदग्धेः परिकर्मनिर्मितं विचित्रमेव परिहस्य भोजिताः / / 8 / / यथेति / एते जन्याः, यथा येन प्रकारेण, आमिषे मांसे अनामिषम् अमांसम् इति भ्रमं भ्रान्ति, जग्मुः प्रापुरित्यर्थः यथा च निरामिषे अनामिषे, आमिषमोहं मांसभ्रमञ्च, अहिरे प्राप्नुवन्ति स्म, तथा तेन प्रकारेण, विदग्धः परिहासनिपुणेः, पाचकैरिति शेषः, परिकर्मणा तत्तद्भोज्यसंस्कारकद्रव्यविशेषेण, निर्मितं निष्पादितम्, अत एव विचित्रम् आश्चर्य, भोज्यवस्तु इति शेषः, परिहस्य आमिषदानकाले च निरामिषपरिवेषणरूपं, निरामिषदानकाले च आमिषपरिवेषणरूपं परिहासं कृत्वा, भोजिताः भोजनं कारिताः॥ 89 // 1. 'परिहास्य' इति पाठान्तरम् / 2. अत्र म०म० शिवदत्तशर्माणः-'इदं तु' 'ऊहवितके' इत्यस्य 'ऊहाश्चक्रिरे' इति 'प्रयोगादुपेच्यम्' इति सुखावबोधा। तथा च 'वहन्ति स्म' इति जीवातुः / 'प्रापुः' इति सुखावबोधायां व्याख्यातम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy