________________ 690 नैषधमहाकाव्यम् / अबोधि नो ह्रीनिभृतं मदिङ्गितं ? प्रतीत्य वा नाहतवत्यवसाविति ? / लुनाति यूनः स्म धियं कियद्गता निवृत्य बालाऽऽदरदर्शनेषुणा।।७२।। अबोधीति / असौ बाला स्त्री, हीनिभृतं लज्जानिगूढं, मदिङ्गितं सभ्रूभङ्गदर्शना. दिना मम हृद्तभावं, नो अबोधि ? न अज्ञासीत् ? बुध्यतेः कर्तरि लुङि तङ, 'दीपजन-' इत्यादिना च्लेश्चिणादेशः / वा अथवा, प्रतीत्य बुद्ध्वाऽपि, न आहतवती अनभिप्रेतत्वात् तत् न गणितवती, इत्येवंरूपां, यूनः तरुणस्य कस्यचित् , धियं संशयबुद्धिं, कियत् कतिचित् पदानि, गता चलिता अपि, निवृत्य प्रत्यावृत्य, आदरदर्शनं सरागदृष्टिः, यद्वा-दरदर्शनम् ईषदृष्टिः, लज्जया संकोचपूर्णदृष्टिरिति यावत् / 'ईषदर्थे दराव्ययम्' इति मेदिनी / तद्रूपेण इषुणा बाणेन, लुनाति स्म चिच्छेद / एतावतैव यूनः अनुरागाभावशङ्काशङ्कुरुद्धृत इति भावः // 72 // _ 'इस बालाने लज्जासे गूढ मेरी चेष्टा ( कटाशदर्शन आदि ) को नहीं समझा क्या ? अथवा समझकर आदर ( मुझपर अनुराग ) नहीं किया ?' इस प्रकारकी युवककी बुद्धि अर्थात् सन्देह को कुछ दूर गयी हुई बालाने लौटकर आदरपूर्वक दर्शन (सानुराग कटाक्षदेर्शन ) रूपी बाणसे काट दिया अर्थात् कुछ दूर जाकर बालाने उस युवकको अनुरागपूर्वक दखकर उसके उक्त संशय बुद्धिको दूर कर दिया // 72 // . न राजिका-राद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि | धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्द्धतालुभिः ? // 73 / / नेति / तत्र भोजनसमये, कैः जनः, दधदधि दधिवत्, दध्ना संस्कृतम् इत्यर्थः / राजिकाराद्धं राजसर्षपनिष्पन्न, सर्षपचूर्णसंयुक्तं व्यञ्जनमित्यर्थः / 'अथो राजसर्षपः। क्षवः सुधाऽभिजननो राजिका कृष्णिकाऽऽसुरी' इति यादवः। कटुभावपाटवात् कटुत्वसामर्थ्यात् , कटुरसातिरेकादित्यर्थः। धुतोत्तमाङ्गः कम्पितमस्तकैः, तथा अकाण्डे असमये, भोजनसमये मस्तककण्डूयनस्य स्मात्तवचननिषिद्धत्वात् भोजन. समयः कण्डयनस्य असमय इति भावः / कण्डूयितं मूर्द्धतालु मूर्द्धानः तालूनि च यः तादृशैः सद्भिः, सीत्कारकृता ससीत्कारेण, मुखेन वक्त्रेण, न अभोजि ? न अखादि ? सर्वैः एवं कुर्वद्भिरपि अभोजि इत्यर्थः / स्वभावोक्तिरलङ्कारः // 73 // ___ उस समय (या-वहां पर अर्थात् राजा भीमके यहां ) किन्हीं ( बरातियों ) ने राई या पीली सरसों में तैयार किये गये और दहीसे भिगोये गये व्यञ्जन-विशेषको अधिक कटु होनेसे मस्तक हिलाते हुए तथा ( भोजनकालमें मस्तक खुजलानेका धर्मशास्त्रोंमें निषेध होनसे ) असमयमें मस्तक तथा तालुको खुजलाते हुए सीत्कारयुक्त मुखसे अर्थात् 'सी-सी ऐसा शब्द करते हुए भोजन नहीं किया ? अर्थात् सभी बरातियोंने उक्त प्रकारके व्यञ्जनको मस्तक हिलाते, मस्तक तथा तालु खुजलाते और 'सी-सी' करते हुए खाया / / 73 // वियोगिदाहाय कटूभवत्त्विषः तुषारभानोरिव खण्डमाहृतम् /