________________ नैषधमहाकाव्यम् / रोमाञ्च नहीं धारण करते और मस्तकपर पृथ्वी रखे हुए वे भूमिके गिरनेके भयसे मस्तक भी नहीं कँपाते, इस प्रकार हर्षसूचक तीनों चिह्नों के न कर सकनेके कारण वे . शेषनाग इस राजाकी कीर्ति सुनकर किस प्रकार हर्ष प्रकट करते हैं सो हम नहीं समझ पाते ] // 39 / / आचूडाग्रममज्जयज्जयपटुर्यच्छल्यकाण्डानयं संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् / सा सेवाऽस्य पृथुः प्रसीदास तया नास्मै कुतस्त्वत्कुचस्पर्धागद्धिषु तेषु तान् धृतवते दण्डान प्रचण्डानपि ? / / 4 / / आचूडेति / जये पटुः समर्थः, अयं राजा, संरम्भे सङ्ग्रामे, रिपुराजकुञ्जरघटानां प्रतिपक्षभूपहस्तिसमूहानां, कुम्भस्थलेषु स्थिरान् दृढान् , शल्यकाण्डान् शरकाण्डान्, आचूडानम् आपुङ्खमुखम् , अमजयत् निखालवान् , इति यत् सा अस्य राज्ञः कत्त:, पृथुमहती, सेवा, तवेति शेषः; तया सेक्या, त्वचाभ्यां सह स्पर्द्धादिषु सादृश्यात् सत्सरगृधनुषु, तेषु कुञ्जरकुम्भेषु अपराधिषु, प्रचण्डान् उग्रान् , तान् दण्डान् त. वतेऽपि अम्प्नै राजशे, कुतो न प्रसीदसि ? एनं वृणीष्व इति भावः / / 40 // युद्ध में विजय चतुर इस ( का चीनरेश ) ने शत्रु राजाओं के हाथियों के समूहके ( मरत. कस्थ ) कुम्भस्थलमें स्थिर वाणरूप दण्डोंको जो पुवाग्रतक भग्नकर (घुसा ) दिया, वह इस ( काञ्चीनरेश ) की ( तुम्हारे लिए की गयी ) बड़ी सेवा है, उस (सेवा ) से तुम्हारे स्तनोंके साथ स्पर्द्धा करनेमें लोभी अर्थात् अधिक स्पर्धा करने वाले उन (कुम्भस्थलों) में प्रचण्ड दण्डोंको धारण करते ( कठोर दण्ड देते ) हुए इस ( काञ्चीनरेश) के लिये तुम क्यों नहीं प्रसन्न होती हो ? अर्थात् तुम्हें प्रसन्न होना चाहिये। [लोकमें भी प्रतिरकी व्यक्तिको दण्डित करनेवाले व्यक्तिपर प्रसन्नता होती है / यह काञ्चीनरेश महाशूर है, अतः इसका वरण करो // 40 / / स्मितश्रिया सक्कणि नीयमानया वितीर्णया तद्गुणशर्मणेव सा / उपाहसत कीर्त्यमहत्त्वमेव तं गिरां हि पारे निषधेन्द्रवैभवम् / / 11 / / स्मितेति / सा भमी तस्य काञ्चीपतेः, गुणशर्मणा 'इव गुणश्रवणजन्यसुखेनेव, वस्तुतस्तु अनादरादिति भावः; वितीर्णया विसृष्टया, सृक्वणि अधराञ्चले, लीयमानया सङ्कचन्त्या, स्मितश्रिया मन्दहासप्रभया, कीयं वर्णयितुं शक्यं, महत्त्वं यस्य तमेव वाच्यमानमहत्त्वमेव, तं काञ्चीपतिम् , उपाहसत् उपहसितवती; हि यतः, निषधेन्द्र. वैभवं नलमाहात्म्यम् , गिरा पारे वागविषयो न भवतीत्यर्थः; नलमाहात्म्यं वर्णनातीतम् अस्य तु वर्णनासाध्यम् , अतो नलापेक्षया न्यूनत्वात् तमुपहसितवतीति भावः / अत्र नलानुरागाख्येन कारणेन एतदपरागरूपकार्यसमर्थनात् तद्रपार्थान्तरन्यासः॥ ___वह दमयन्ती मानो उस ( काञ्चीनरेश ) के गुणोंके ( सुननेसे उत्पन्न ) सुखसे की गयी तथा ओष्ठप्रान्तमें लीन होती हुई स्मित-शोभासे वर्णनीय महत्त्ववाले उस ( काञ्चीनरेश )