________________ 184 नैषधमहाकाव्यम् / नीचे कर लेती हैं और गद्गद होकर धीरेसे बोलती है 'अत एव यह मुझमें अनुरक्त होनेसे मुखे अवश्य मिल जायेगी' ऐसा उस युवकने निश्चय कर लिया ] // 61 // विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिध्विदे / उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददृशे तदाननम् / / 6 / / विलोक्येति / व्यजनं तालवृन्तकं, विधुन्वती चालयन्ती, काञ्चित् नियमिति शेषः / विलोक्य दृष्ट्वा, अवाप्तसत्त्वेन उद्विक्तसात्विकभावेन, यूना केनचित् तरुणेन, भाम् अत्यर्थ, प्रसिविदे स्विन्नं, सञ्जातसाविकमावेनाभावि इत्यर्थः स्विद्यतेर्भावे लिट् / मृषोमनाटिना भूषा मिथ्या उन्माणं स्वेदकारणं ग्रीष्मादिकं, नाटयति अभिनयतीति तादृशेन सात्त्विकभावोत्थस्वेदगोपनार्थ मिथ्या सन्तापादिकं प्रकाशयतेत्यर्थः, अत एव उदस्तकण्ठेन उग्रीवेण सता, तेन यूनेति शेषः, लज्जां विजित्य विसृज्येत्यर्थः / तदाननं तस्याः वदनं, ददृशे दृष्टम, व्यजनपवनापेक्षयेति भावः / दृशेः कर्मणि लिट / अत्र आगन्तुकेन धर्मस्वेदेन सहजसात्विकस्वेदगूहनान्मीलनालङ्कारः, 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् / / 62 // पसा करती हुई (किसी को ) देखकर सात्त्विक भावयुक्त युवकको बहुत पसीना हो गया ( तब ) झूठे गर्मीका अभिनय करनेवाला ( अत एव पंखे की अधिक दवा लेने के बहाने से ) गर्दनको ऊपर उठाया हुआ ( वह युवक ) लज्जाको छोड़कर उस ( पङ्खा करने वाली स्त्री ) का मुख देखने लगा॥ 62 // स तत्कुचस्पृष्टकचेष्टंदोलताचलदलाभव्यजनानिलाकुलः / अवाप नानानलनालशृङ्खलानि बद्धनीडोद्भवविभ्रमं युवा / / 63 / / स इति / सः पूर्वोक्तः, युवा, तस्याः व्यजनं विधुन्वत्याः स्त्रियः, कुचयोः स्तनयोः, स्पृष्टमेव स्पृष्टकं घर्षणं, तदेव चेष्टा कुचस्पर्शनरूपव्यापारविशेषः यस्याः तादृश्याः, दोर्लतायाः बाहुवल्लयाः, चलद्दलः कम्पमानपत्रम् इव आभातीति चलहलाभं चञ्चलपत्रसदृशम् इत्युत्प्रेक्षा, लतायाः पत्रेण भवितव्यत्वादिति भावः, तादृशस्य, व्यजनस्य तालवृन्तस्य, अनिलेन तञ्चालनजवायुना, आकुलः विवशः, तत्कुचालिनिभुजसन्दर्शनजन्यभावविशेषेण चञ्चलः सन्नित्यर्थः, नानानलनालेन नानाविधतृणकाण्डेन, या शृङ्खला निगडः बन्धन हेतुत्वात् तनिर्मितशृङ्खलमित्यर्थः, तया निबद्धस्य संयतस्य, नीडोद्भवस्य पक्षिणः 'शकुन्तिपक्षिशकुनि नीडोद्भवा गरुत्मन्तः' इत्यमरः विभ्रमं तत्सदृशविलासम् , अवाप प्राप तत्कुचालिङ्गिभुजसन्दर्शनेन कामातुरया 1. 'प्रसिस्विदे' इति पाठश्चिन्त्यः, इति 'प्रकाशः'। 2. '-चेष्टि-' इति 'प्रकाश' सम्मतं पाठान्तरम् / 3. '-नलजाल-' इति 'गलनाल-' इति च पाठान्तरम् /