________________ षोडशः सर्गः। 183 नतभ्रवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः / पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरण न्यविक्षत // 60 / / नतेति / स्मरस्य कामस्य, बाणैः शरैः, भृशम् अत्यर्थ, क्षतः पीडित इव, अत एव स्फुटी व्यक्ती, कम्पकण्टको सात्त्विकवेपथुरोमाञ्चौ यस्य तादृशः। 'रोमाञ्चेऽपि च कण्टकः' इत्यमरः / कोऽपि युवा, पयः दुग्धं जलं वा, ददत्याः परिवेषयन्त्याः , नतभ्रवः कस्याश्चित् स्त्रियाः, स्वच्छनखेषु शुभ्रचरणनखरेषु, अनुबिम्बनच्छलेन प्रतिबिम्बव्याजेन, चरणे पादे एव / 'पदज्रिश्चरणोऽस्त्रियाम्' इत्यमरोक्तेश्चरणे इति द्वितीयाद्विवचनान्तम्, 'अभिनेर्विशः' इति कर्मसंज्ञा। शरणे रक्षयितारो, रक्षयितृरूपे चरणे इत्यर्थः / 'शरणं गृहरक्षित्रोः' इत्यमरः / न्यविक्षत प्रविष्टः / अत्र सापह्नवोत्प्रेक्षा, व्यञ्जकाप्रयोगाद् गम्या / 'नेर्विशः' इति लुङि तङ् 'शलः इगुपधादनिटः क्सः' इति अनिष्टश्च्ले क्लादेशः॥६०॥ कामबाणोंसे अत्यन्त पीड़ित ( अत एव ) स्पष्ट दृष्टिगोचर होते हुए (सात्त्विक-भावजन्य) कम्प तथा रोमाञ्चवाला कोई (कामी पुरुष ) स्वच्छ नखोंमें प्रतिबिम्बित होनेके बहानेसे पानी ( या-दूथ ) देती हुई झुके हुए भौंहोंवाली ( किसी स्त्री ) के चरणरूप शरणमें प्रवेश किया अर्थात् कामपीडाकी शान्ति के लिए बहुत समय तक चरण देखनेके बहानेसे प्रार्थना एवं नमस्कारका संकेत किया। [ लोकमें भी जो व्यक्ति डरता, कम्पित होता या बाण आदिसे पीडित होता है, वह आत्मरक्षार्थ दूसरेकी शरण में प्रवेश करता है ] // 60 / / मुखं यदस्मायि विभज्य सुध्रुवा ह्रियं तदालम्ब्य नतास्यमासितम् / अवादि वा यन्मृदु गद्गदं युवा तदेव जग्राह तदाप्तिलग्नकम् // 61 / / मुखमिति / सुध्रुवा सुवतिमभ्रशालिन्या, कयाचित् योषिता इति शेषः, मखं विभज्य कुटिलीकृत्य, किञ्चित् विकृत्येत्यर्थः / यत् अस्मायि हसितं स्मयतेर्भावे लुङि चिणि वृद्धयायादेशौ / तथा हियं लज्जाम, आलम्ब्य आश्रित्य, यत् नतास्यं नम्रमुखं यथा तथा, आसितं स्थितम्, आसे वे क्तः / तथा मृदु अनुच्चैः, गद्गदम् अस्पष्टाक्षरं यत् अवादि वा उदितञ्च, वदेः कर्मणि लुङ् / युवा पूर्वोक्तस्तरुणः, तदेव तच्चेष्टात्रयमेव, तदाप्तौ तस्याः प्राप्ती, लग्नकं प्रतिभुवं तत्प्राप्तिविषये 'जामिन' इत्याख्यप्रतिनिधिस्वरूपमित्यर्थः, जग्राह मेने, तादृशानुरागप्रकाशनात् इयं मयि गाढानुरक्ता अत एव सुलभेति निश्चिकायेति भावः // 61 // ___सुन्दर भ्रूवाली उस ( या अन्य किसी ) स्त्रीने मुखको फेरकर जो मुस्कुराया, लज्जित होकर जो मुखको नीचे कर लिया तथा गद्गद होकर जो धीरेसे कहा, ( वह पूर्वोक्त या अन्य किसी ) युवक ने उसीको अर्थात् उस स्त्रीके द्वारा किये गये उन्हीं तीनों कार्योको उसकी प्राप्ति में 'जमिन्दार' मान लिया / [ यह स्त्री मुखको फेरकर मुस्कुराती है, लज्जासे मुख 1. 'चरणौ' इति च पाठः, इति 'प्रकाश' / 2. 'शरणम्' इति पाठान्तरम् /