________________ षोडशः सर्गः। 675 सह / 'जन्याः स्निग्धाः वरस्य ये' इत्यमरः / परीहासं द्रवम्, उपहासमिति यावत् / 'द्रवकेलिपरिहासाः' इत्यमरः / 'उपसर्गस्य घन्यमनुष्ये बहुलम्' इति दीर्घः। अची. करत्तराम अतिशयेन कारयामास / करोतेौँ लुङि चङ्, सन्वद्भावादभ्यासस्य दीर्घः, 'किमेत्तिव्ययघादा-' इत्यादिना आमुप्रत्ययः / तथा क्वचित् कस्मिंश्चित् प्रदेशान्तरे, वरस्य यात्रया गमनेन उत्सवेन वा, 'यात्रा तु यापनेऽपि स्याद्मनोत्सवयोः स्त्रियाम्' इति मेदिनी। सह आगतान् उपस्थितान् , जनानिति शेषः। धराऽप्सरोभिः क्षितिसुन्दरीभिः करणैः, अभोजयत् भोजयामास, तत्काले परिहासकरणसौकर्यादिति भावः / 'निगरणचलनार्थेभ्यश्च' इति परस्मैपदं, 'गतिबुद्धि-' इत्यादिना अणिकर्तुः कर्मत्वम् // 48 // भोजकुलके अङ्कुर (बालक अर्थात् नलके शाले 'दम') ने कहीं पर ( राजा भीमके परोक्षमें ) प्रजाओंको नेत्र-सङ्केतसे प्रेरितकर बरातियों के साथ अधिक हँसी-मजाक करवाया और कहींपर बारातमें आये हुए लोगोंको पृथ्वीकी अप्सराओं अर्थात् दासी, सैरन्ध्री, वाराङ्गना आदि सुन्दरियोंसे परोसवाकर भोजन करवाया। [ बरातियों के साथ कन्यापक्षवालोंका छोटे शालेका हँसी-मजाक करना-कराना लोकाचार-सा माना जाता है, 'क्वचित्' पदसे राजा भीम या बड़े-बूढों के परोक्षमें उक्त परिहास करानेसे 'दम' की शिष्टता सूचित होती है ] // 48 // स कश्चिदूचे रचयन्तु तेमनोपहारमत्राङ्ग ! रुचेर्यथोचितम् / पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् // 46 // तत्कालिकमेव परीहासं बहुधा वर्णयति-स इत्यादि / सः दमः, कञ्चित् वरपक्षीयं किमपि जनम्, उचे उवाच, किमिति ? अङ्ग ! भोः!, अत्र अस्मिन् प्रदेशे काश्चन का अपि, स्त्रियः इति शेषः / पिपासतः तृष्यतः / पिबतेः सनन्ताल्लटः शत्रादेशः। तव सर्वतोमुखम् उदकं, 'कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्' इत्यमरः। तथा रुचेः अभिलाषस्य, यथोचितम् अनुरूपं; तेमनस्य निष्ठानापराख्यस्य व्यञ्जनस्य, 'स्यात् तेमनन्तु निष्ठानम्' इत्यमरः / 'तेमनं व्यजने क्लेदे' इति हेमचन्द्रः। उपहारं समपणं, रचयन्तु कुर्वन्तु, तथा कामं यथेष्टम्, ओदनम् अन्नमपि, अर्पयन्तां प्रयच्छन्तु इति / रहस्यपक्षे-अत्र आसु परिवेशिकासु मध्ये, काश्चन का अपि स्त्रियः, अङ्गरुचेः आसामङ्गसौन्दर्यदर्शनजन्याभिलाषवतः, ते तत्र, यथोचितं यथायोग्य, मनः अपहरतीति मनोऽपहारं स्वाङ्गप्रदर्शनेन मनोहरणं, रचयन्तु कुर्वन्तु, तथा पिपासतः मुखचुम्बनेच्छोः, तव कामस्य स्मरस्य, मोदनं हर्षकारकम्, उद्बोधकमिति यावत् / मुखम् आस्य, सर्वतः सर्वथा इत्यर्थः / सम्पूर्णभावेनेति यावत् , अर्पयन्ताम् इत्यूचे इत्यन्वयः। अनोभयोरप्यर्थयोर्विवक्षितत्वेन प्रकृतत्वात् केवलप्रकृतश्लेषः॥४९॥ उस ( 'दम' नामक नलके शाले) ने किसी ( बराती आदमी ) से कहा कि-हे अङ्ग !