________________ 670 नैषधमहाकाव्यम् / हुए इन्द्र तकको तृणवत् तुच्छ समझकर त्याग करती हुई सतीधर्मका पालन किया, अत एव यह दमयन्ती मुझसे भी अधिक श्रेष्ठ पतिव्रता है, इस कारणसे उत्पन्न लज्जाके कारण मानो दुर्बल हुई अरुन्धतीको बतलाकर नलने दमयन्तीको दिखलाया। नलने दमयन्तीको आचार-प्राप्त अरुन्धती-दर्शन कराया ] // 39 // प्रसूनता तत्करपल्लवस्थितैरुडुच्छवियोम्नि विहारिभिः पथि / मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्यु तिः / / 40 / / प्रसूनतेति / तस्करपल्लवस्थितः होमार्थ भैम्याः पाणिकिसलयरतैः इत्यर्थः / लाजैः भष्टशालिभिः परिवापकापरपर्यायः, 'लाजाः पुम्भूम्नि परिवापके' इति वैजयन्ती। प्रसूनता पुष्पत्वम् अभाजि प्रापि, तत्सादृश्यं प्राप्तम् इत्यर्थः। लाजा दमयन्तीकरकमले पुष्पवत् परिदृश्यमाना अभूवन् इति निष्कर्षः। भजतेः कर्मणि लुङ / अथ अनया वध्वा, उज्झितेः अग्नि लच्यीकृत्य त्यक्तैः, अत एव पथि मध्ये मार्ग, व्योम्नि विहारिभिः व्योमचारिभिः, खेचरैः सद्भिरित्यर्थः, उडुच्छविः नक्षत्र कान्तिः, तत्सदृशशोभा इत्यर्थः / अभाजि, ततश्च अमराणां देवानां मुखे आस्यभूते, अनले अग्नी, 'अग्निमुखा वे देवाः' इति श्रुतेः / रदावलेः दन्तपङ्क्तेः , द्युतिः शोभा, तत्सदृशकान्तिरित्यर्थः अभाजि / अत्र एकस्य लाजद्रव्यस्य क्रमेण करपल्लवाद्यनेका. धारवृत्तित्वकथनात् पर्यायभेदः तथा लाजानां प्रसूननक्षत्रदन्तशोभासादृश्यानिदर्श: नाभेदः इत्यनयोरङ्गाङ्गिभावेन सङ्करः // 40 // दमयन्तीके हाथरूप पल्लवमें स्थित खोलों ने पुष्पत्व अर्थात् पुष्पशोभाको प्राप्त किया, इस ( दमयन्ती ) से छोड़ी गयी तथा आकाश ( दमयन्तीके करपल्लव तथा भूमिष्ठ अग्निके मध्यभाग ) में विहार करने ( गिरने ) वाली खीलोंने नक्षत्रोंकी शोमाको प्राप्त किया और ( 'अग्निमुखा वै देवाः' अर्थात् 'देव अग्निमुख है' इस श्रुतिवचनके अनुसार ) देवोंके मुख अग्निमें ( दमयन्तीके द्वारा हुत = हवनकी गयी) उन खीलोंने दन्तपंक्तिकी शोभाको प्राप्त किया। [हस्तपल्लवमें पुष्पका, आकाशमार्गमें नक्षत्रोंका और मुखमें दन्तपंक्तिका होना उचित ही है / दमयन्तीने विध्यनुक्रमते प्राप्त लाजाहुति की ] // 40 // तया गृहीताऽऽहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् / ययौ दृशोरूजनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता / / 4 / / तयेति / तया वध्वा, गृहीता स्वीकृता, आहुतेः लाजाहोमस्य, धूमपद्धतिः धूमरेखा, कपोले गण्डदेशे, मृगनाभिः कस्तूरी इव शोभते इति मृगनाभिशोभिनी, तस्या भावः तत्ता तां मृगनाभिशोभिता, 'कर्त्तयुपमाने' इति णिनिः। 'स्वतलोः' इति पुंवमावः / गता प्राप्ता, तथा हशोः नयनयोः, अञ्जनता कज्जलतां, ययौ प्राप, तरसा. दृश्यं गता इत्यर्थः / तथा श्रुतौ श्रोत्रे, तमालस्य तमालावतंसस्य, लीलां विलासं, 1. 'प्रतीष्ठा-' इति पाठान्तरम् /