SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 660 नैषधमहाकाव्यम् / लिए वरुणसे ( भीमके लिए ) दिये गये उस घोड़ेको उस (राजा भीम) ने इस (नल ) के लिए दिया / [ समुद्रमथनके समय समुद्रसे 'उच्चैःश्रवाः' नामक अश्वरत्न निकला, जिसे इन्द्रने प्राप्त किया, किन्तु उक्त 'उच्चैःश्रवासे भी श्रेष्ठ घोड़ेको छिपाकर 'उच्चैःश्रवाः' नामक साधारणतर घोड़ा इन्द्रको देकर ठग दिया और उस छिपाये हुए घोड़ेको अपने स्वामी वरुणके लिए दिया तथा वरुणने भीम राजाके साथ बन्धुत्वको स्थिर रखने के बहानेसे उसी घोड़ेको भीम राजाके लिए दिया, उस वरुणसे प्राप्त घोड़ेको राजा भीमने नलके लिए दिया। राजा भीमने नलके लिए जो घोड़ा दिया वह उच्चैःश्रवासे भी श्रेष्ठ था ] // 25 // जवादवारीकृतदूरदृक्पथस्तथाऽक्षियुग्माय ददे मुदं न यः / दददिदृक्षादरदासतां यथा तथैव तत्पांशुलकण्ठनालताम् / / 26 // जवादिति / अक्षियुग्माय द्रष्टः दृष्टियुगलाय, दिक्षायां दर्शनेच्छायां, यः आदर: आस्था, तस्य दासतां वश्यत्वं, ददत् अत्यन्त दिक्षामेव सम्पादयन् , यः हयः, जवात् वेगात् , तथा तेन प्रकारेण, अवारीकृतः अर्वाक्कृतः, द्राक अदूरीकृतः इति इति यावत् , निर्जलीकृतश्च गम्यते / 'पारावारे परार्वाची तीरे' इत्यमरः / दूरहकपथः दूरप्रसारिदृष्टिमार्गः, अश्वदिदृक्षणां बहुयोजनदूरे प्रेरितहष्टिपथः इत्यर्थः / येन तथाभूतः सन् , अथवा-चारो वारणं, णिजन्तात् वृधातोः घञ् / अवारः वारः कृत इति वारीकृतः, अभूततद्भावे विः / स न भवतीति अवारीकृतः अप्रतिरोधीकृतः, दूरदृकपथो येन सः, तथा च द्रष्टव्यवस्तुना दिदृक्षणां दूरहकपथस्य प्रतिरोधो भवति, किन्तु प्रकृतेऽश्वस्य सवेगगमनादेव दूरहकपथस्य प्रतिरोधाभाव इत्यर्थः, यथा मुदं हर्ष, न ददे न ददौ, अश्वस्य सवेगगमनात् द्रष्टणां दर्शनावकाशाभावेन नयनतृप्ति भूत् , अतः केवलं तृष्णामेव वर्द्धयति इति भावः। तथा तेन प्रकारेणव, तत् तेन अश्वेन, पांशुलः पांशुमान् , अश्वखुरोत्थरजसा धूलियुक्तः शुष्कश्च, कण्ठनालः यस्य द्रष्टनेत्रयुग्मस्य वा, तस्य भावः तत्ता तां, ददत् लक्षणया उत्कण्ठितत्वं ददानः, मुदं न ददे, कण्ठशोषकारी कथं मुदं दद्यादिति भावः। भक्षियुग्मस्य पांशुलकण्ठनालत्वं नाम दूरोद्धतधूलीधूसरप्रान्तस्वमुत्कण्ठाचरितत्वञ्च / अजस्रदर्शनीयवेगोऽयमश्व इति तात्प. र्यम् / अत्र अवारीकृतेति पांशुलकण्ठनालेति शब्दशक्त्या पिपासोः दृष्टिपथे निर्जलीकरणात् शुष्ककण्ठनालस्वकरणाच्च हर्षाजननरूपं वस्तु व्यञ्जनया बोध्यते इति ध्वनिः / अवारीकरणाद्यसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः // 26 // ___दर्शकोंके दोनों नेत्रों के लिए, देखनेकी इच्छामें आदरके परवश करता हुआ अर्थात् दर्शनेच्छाको बढ़ाता हुआ जो घोड़ा वेगके कारण उस प्रकार समीपमें ( अथवा-इस पारमें, अथवा-जल रहित, अथवा-अवरोध रहित ) कर दिया है दूरस्थ ( बहुत योजनों तक १.'-दाशतां यथा-' इति पाठान्तरम् / 2. 'तयेव' इति, 'तृषेव' इति च पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy