________________ 636 (चीर ) कर मर जाता है, किन्तु ये स्वयम्बरमें उपस्थित दिगन्ततक प्रसिद्ध शूरवीर राजा लोगों की या इन्द्रादिकी छाती निर्लज्जताके कारण स्वयं विदीर्ण नहीं हुई तो इन्हें अपने या नलके शस्त्रसे अपनी छातीको विदोर्णकर मर जाना उचित था, किन्तु ऐसा नहीं होनेसे ये सभी निर्लज्ज मालूम पड़ते है / इसके अतिरिक्त एक बड़ा खेदका विषय यह है कि दमयन्तीको नहीं पानेसे निराश होकर यहांसे स्वर्गको इन्द्र जायेगा तो इन्द्राणी क्रोधसे मुखको फेर लेगी और प्रसन्न करने के लिए प्रणत हन्द्रको नहीं देख सकेगी तो यह इन्द्र उसे किस प्रकार प्रसन्न कर सकेगा ? अर्थात् नहीं कर सकेगा, हाय ! देवाधिपति इन्द्रकी भी जब यह दशा है तो दूसरेके विषयमें कहना ही क्या है ? ] // 85 // मा जानीत विर्दभजामविदुषीं कीर्तिमुदः श्रेयसी सेयं भद्रमचीकरद् मघवता न स्वं द्वितीयां शचीम् / कः शच्या रचयाञ्चकार चरिते काव्यं स नः कथ्यता. मेतस्यास्तु करिष्यते रसधुनी रात्रे चरित्रे न कैः ? / / 86 // मेति / हे प्रियसख्यः ! विदर्भजां वैदर्भीम्, अविदुषीम् अविशेषज्ञां, मा जानीत मा मन्यध्वं, यूयमिति शेषः, देवानन्दं विहाय मानुषानन्दे प्रवृत्ता कथं विदुषी ? इति शतां निरस्यति यः मुदः आनन्दात्, कीर्तिः श्रेयसी प्रशस्यतरा ततः किं तत्र ? इति आह-सा इयं दमयन्ती, (प्रयोजिका) मघवता इन्द्रेण, (प्रयोज्येन) स्वम् आत्मानं, द्वितीयां शची न अचीकरत् न कारितवती इन्द्रं यदि वृणुयात् तदा तत्पत्नीत्वेन शचीत्वप्राप्त्या स्वयं द्वितीया शची स्यादिति न इन्द्रं वव्रे इत्यर्थः, करोतेगौँ चङ्यधाया हस्वः 'चङि' इति द्विर्भावे सन्वद्भावे 'सन्यतः' इत्यभ्यासस्य इत्वे 'दी? लघोः' इति दीर्घः / इति भद्रम्, इन्द्रस्यावरणम् एव साधु कीर्तिकरत्वादिति भावः / कथं शचीत्वमेव न साधु ? इत्याह-कः कविः, शच्याः चरिते काव्यं रचया. ञ्चकार ? सः कविः, नः अस्मभ्यं, कथ्यतां, न कोऽपीत्यर्थः, एतस्यास्तु दमयन्त्याः पुनः सम्बन्धिनी, रसधुनी रसवती तटिनी 'तटिनी हृदिनी धुनी' इत्यमरः। तस्याः पात्रे कूलद्वयमध्ये, प्रवाहस्थाने इत्यर्थः, 'पात्रन्तु भाजने योग्ये वित्ते कूलद्वयान्तरे' इति वैजयन्ती विविधसुरसाधारे इत्यर्थः / चरित्रे विषये, कैः कविभिः, न करिष्यते ? काव्यमिति शेषः / सर्वैरपि स्वत एव करिष्यते इत्यर्थः, स्वयमेव दृष्टान्तः इति कवेः तात्पर्य, तस्मात् कीर्तिकरत्वात् नलवरणमेव भद्रमिति भावः // 86 // (हे सखियां ! तुमलोग) दमयन्तीको अपण्डिता मत जानो (पण्डिता जानों, देवोंकी मार्या बननेके आनन्दका त्याग करनेपर भी उसके पण्डिता होनेमें यह कारण है कि) हर्ष ( पाठा०-स्वर्ग) से कीर्ति श्रेष्ठ है / ( अथबा पाठा०-...."दमयन्तीको 'हर्ष ( इन्द्रादिके वरणसे प्राप्य स्वर्गप्राप्तिरूप प्रसन्नता, पाठा०-स्वर्ग) से कीर्ति श्रेष्ठ है, ( इस बातको ) 1. 'कीर्ति मुदः श्रेयसीम्' इति पाठान्तरम् / 2. 'दिवः' इति पाठान्तरम् /