________________ पञ्चदशः सर्गः। 633 इत्येकान्वयो वा, मणिभूषितम् एनं दृष्ट्वा पौरकान्ताः अस्मिन् इन्द्रभ्रान्त्या नेत्रसहस्रम् एनं नलं प्राप्तं किम् ? इति उत्प्रेक्षितवत्यः; इत्यर्थः। भ्रान्तिमत्सङ्कीर्णेयमुत्प्रेक्षा। स्रग्धरा वृत्तम् // 82 // (नलको ) देखती हुई उन ( स्त्रियों ) में से कुछ स्त्रियोंने मणिमय भूषण-समूहोंसे नख-शिख आच्छादितके समान उस नलको नेत्ररूपी पसर ( आधी अञ्जलि ) से चुल्लूमें लेकर पानकर अर्थात् अत्यन्त आदरपूर्वक देखकर मुग्धतासे ऐसी शङ्का की कि-पलक नहीं गिरेनेवाली सहस्रों आँखोंने ज्योतिष्टोम आदि यज्ञोंके वेदोंमें सुने गये फलसे प्राप्त स्वर्गके सम्राट अर्थात् इन्द्र के भ्रमसे इस नलको आलिङ्गन किया है क्या ?? [ अचेतन भी रत्नरूपी नेत्रोंसे ऐश्वर्या धक्य के कारण इन्द्र समझकर इसे हमलोगों के निर्मिमेष सहस्रों नेत्रोंसे प्राप्त किया है क्या ? ऐसी शङ्का मुग्धताके कारण कुछ स्त्रियोंने की। मणिकान्तिसे नख-शिख व्याप्त नलको मुग्धतावश इन्द्र समझकर निर्मिमेष हो देख रही थीं ] // 82 // भवन सुद्यम्नः स्त्री नरपतिरभूद् यस्य जननी तमुवेश्याः प्राणानपि विजयमानस्तनुरुचा / हरारब्धक्रोधेन्धनमदनसिंहासनमसौ अलङ्कर्मीणश्रीरुदभवदलङ्कत मधुना / / 83 / / भवन्निति / सुद्युम्नो नाम नरपतिः राजा स्त्री भवन् ईश्वरशापात् इलाख्या स्त्री सन् , यस्थ पुरूरवसः, जननी माता, अभूत् , उर्वश्याः प्राणान् प्राणभूतम्, अप्सरो. मनोहारिरूपमित्यर्थः, तमपि तस्याम् इलायां बुधात् उत्पन्नम् ऐलं पुरूरवसमपी. त्यर्थः तनुरुचा अङ्गलावण्येन विजयमानः अतिशयानः, पराभावुक इत्यर्थः, असौ नलः, हरेण आरब्धस्य आवेशितस्य, क्रोधस्य क्रोधाग्नेः, इन्धनस्य दाह्यस्य, मदनस्य अनङ्गस्य, सिंहासन हरकोपानलदग्धत्वात् शून्यं मदनस्य सिंहासनमित्यर्थः, अलङ्क. त्तम अधिष्ठातुम्, अलं कर्मणे अलङ्कर्माणः, 'कर्मक्षमोऽलङ्कमणिः' इत्यमरः। 'अष. डक्ष-' इत्यादिना खप्रत्ययः / अलङ्कर्मीणा कमक्षमा, श्रीः शोभा यस्य सः, मदनसिंहासनयोग्यः सन् इत्यर्थः, अधुना उदभवत् उत्पन्नः, ततोऽपि सुन्दर इत्यर्थः, इति आले पुरिति परेणान्वयः / अत्र सूर्यस्य नप्ता मनोः पुत्रः सुद्युम्नो नाम राजा मृगया. सक्तो हिमवत्पार्वे पार्वतीवनं प्रविष्टः ईश्वरशापात् स्त्रीत्वं प्राप्य बुधात् पुरूरवसमतिसुन्दरमिन्दुवंशप्रवर्तकं जनयामासेति पौराणिकी कथा अत्रानुसन्धेया। शिख. रिणी वृत्तम् // 83. // __(शङ्कर भगवान्के शापसे 'इला' नामकी) स्त्री बने हुए 'सुद्यम्न' नामक राजा जिस ( पुरूरवा ) की माता हुए, 'उर्वशी' के प्राणभूत (अप्सराके प्राणवत् मनोहर रूप ) उस (पुरूरवा ) की शरीर-शोभासे पराजित करते हुए यह नल शिवजीके द्वारा किये गये क्रोध ( रूपी अग्नि ) का इन्धनभूत अर्थात् क्रोधाग्निमें जले हुए (अत एव ) कामदेवके