________________ पञ्चदशः सर्गः। 627 वाले, विजयशील रथवाले ( अथवा-युद्ध में शत्रुभूत राजाओं के विजयी रथको नष्ट करनेवाले, अथवा-युद्ध में शत्रुभूत रथस्य विजयी राजाओंको मारने वाले / पक्षा०-(अभिमन्युका वध करनेसे ) शत्रुभूत राजा जयद्रथको मारनेवाले ); बरातियोंकी यात्रा (विवाहमें सम्मिलित होने के लिए साथ चलना, पक्षा-युद्धयात्रा) से प्रसन्न, मुकुट पहने हुए (पक्षा०-सहज मुकुटधारी ) अर्जुनके समान वे राजा ( नल) कृष्ण भगवान् (पक्षा०-वार्ष्णेय नामक) सारथिवाले रथपर सवार हुए // 72 // विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्ज्वलम् / गृहात् गृहादेत्य धृतप्रसाधना व्यराजयन् राजपथानथाधिकम् / / 73 // विदर्भेति / अथ विदर्भनाम्नः विदर्भदेशाख्यस्य, त्रिदिवस्य स्वर्गस्य सम्बन्धिन्यः अप्सरसः तस्कल्पाः पौराङ्गनाः, उज्ज्वलं वरवेशेन दीप्यमानं, तं नलं, वीक्षितुं रसोद. यात् रागातिरेकात् , घृतं प्रसाधनं याभिः ताः अलङ्कृताः सत्यः, गृहात् गृहात् , वीप्सायां द्विर्भावः / एत्य आगत्य राजपथान् राजमार्गान् , अधिकम् अत्यर्थ, व्यरा. जयन् अशोभयन् // 73 // इस ( नल के रथारूढ़ होने ) के बाद विदर्भ (कुण्डिनपुरी)-नामक स्वर्गकी अप्सराओं अर्थात् स्वर्गतुल्य कुण्डिनपुरकी अप्सराओं के तुल्य अङ्गनाओंने ( वरवेष धारण करनेसे अतिशय ) शोभायमान उस ( नल) को अनुरागके उत्पन्न होनेसे देखने के लिए भूषणोंको पहनकर घर-घरसे अर्थात् प्रत्येक घरसे निकलकर (पहलेसे ही शोभित ) राजमार्गीको अधिक सुशोभित किया। [ कुण्डिनपुर स्वर्ग और नगरवासिनी अङ्गनाएं देवाङ्गनारूप थीं। स्त्रियों का वरको देखने के लिए अधिक उत्कठित हो घर-घरसे बाहर निकलकर देखना लोक विदित है ] // 73 // अजानती काऽपि विलोकनोत्सुका समीरधूतार्द्धमपि स्तनांशुकम् / कुचेन तस्मै चलतेऽकरोत् पुरः पुराङ्गना मङ्गलकुम्भसम्भृतिम् / / 74 / / अथ पौराङ्गनानां तात्कालिकोः शृङ्गारचेष्टा नवभिर्वर्णयति-अजानतीत्यादि / विलोकनोत्सुका नलदर्शनासक्ता, अत एव समीरेण धूतम् अपसारितम्, अद्धं यस्य तादृशमपि अर्द्धापसृतमपि, स्तनांशुकं स्तनावरणवस्त्रम्, अजानती अविदन्ती, व्या. सङ्गात् एवेति भावः / काऽपि पुराङ्गना, कुचेन स्रस्तांशुकेन कुचकुम्भेन इति यावत् / चलते गृहात् निर्गच्छते, तस्मै नलाय, 'क्रियया यमभिप्रेति स सम्प्रदानम्' इति सम्प्रदानत्वम् / पुरः अग्रे, मङ्गलकुम्भसम्भृति मङ्गलार्थ पूर्णकुम्भसम्भरणं, पूर्णकुम्भस्थापनमिति यावत; अकरोत् / प्रायेण उत्सवेषु नववस्त्रवेष्टितं पूर्णकलशमग्रे स्थाप यतीत्याचारः। शुभसूचकशकुनरूपतया मङ्गलकुम्भसम्भृतेर्यात्रायामुपयोगित्वात् तस्य च कुचतादात्म्येनारोपात् परिणामालङ्कारः, तेन च पूर्णकुम्भदर्शनस्य भाविशु. भसूचकत्वरूपवस्तुध्वनिः // 74 // (नलको ) देखने के लिए उत्कण्ठित ( अत एव ) हवासे आधा हटाये गये भी स्तना.