________________ पञ्चदशः सर्गः। 625 कृतार्थयन् सार्थान् कुर्वन्, अमरभूरुहः कल्पवृक्षः, बभूव / तदीये करकल्पवृनसम्बधिनि, मूले मणिबन्धे, निहितम् अर्पितं, द्वितीयवत् सद्वितीयं, वैवाहिकसूत्रमयमागलिककङ्कणान्तरशालित्वात् द्वितीयकङ्कणसहितमित्यर्थः / कङ्कणं कनकवलयम्, आलवालतां दधे दधार, ध्रुवम् इत्युत्प्रेक्षायाम् / वृक्षमूलेऽपि आलवालद्वयं भवति, अतस्तदीयकरमूलेऽपि कङ्कणद्वयं वर्तते इति भावः // 68 // ___ याचकोंको सर्वदा कृतार्थ करता हुआ उस ( नल ) का हाथ कल्पवृक्ष बन गया और उसके मूल (जड़, पक्षा०-मणिबन्ध ) में पहना गया ( विवाह-सम्बन्धी माङ्गलिक सूत्ररूप ) दूसरे कङ्कणसे युक्त सुवर्णकङ्कण मानों आलवालभावको धारण किया अर्थात् हाथरूप कल्पवृक्षकी जड़में वे दोनों कङ्कण उस कल्पवृक्षके दो थालेके समान हुए / (पाठा०-उसके मूलमें पहना गया कङ्कण उस (प्रसाधन-) कालमें मानो आलवालभावको धारण किया ) // 6 // रराज दोमण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः / मिषेण वर्षन् दशदिङमुखोन्मुखौ यशःप्रतापाववनीजयार्जितौ / / 6 / / रराजेति / सः नलः, दोमण्डने बाहुभूषणे, मण्डलीजुषोः श्रेणीभाजोः, वज्राणां हीराणां, माणिक्यानां पद्मरागाणाञ्च, यथासङ्घयं सितारुणयोः श्वेतलोहितयोः, स्विषोः कान्त्योः, मिषेण छलेन, दशदिङ्मुखोन्मुखौ दशदिगन्तव्यापिनी, अवनीजया. र्जिती भूविजयसम्पादिती, यथासङ्घयं यशःप्रतापी वर्षन् विस्तारयन, रराज / अत्र स्विषोर्मिषेणेतिच्छलादिशब्देः असत्यत्वप्रतीतिरूपापऽह्नवालङ्कारभेदः, तस्य पूर्वसूचितयथासङ्ख्यद्वयभेदेन सङ्करः; वर्षनिवेत्युत्प्रेक्षा गम्यते सा च सापहवेति सङ्करः॥ ___ बाहुभूषण ( अङ्गद आदि ) के समूहोंको प्राप्त तथा हीरा, माणिक्य रत्नोंकी (क्रमशः) श्वेत और अरुण कान्तियोंके कपटसे दशोदिशाओं में फैकनेवाले पृथ्वी की विजयसे प्राप्त हुए (क्रमशः ) यश तथा प्रतापको बरसाते हुएके समान वे ( नल ) शोमने लगे। [ हीरेसे उत्पन्न श्वेत कान्तिको यश तथा माणिक्यसे उत्पन्न अरुण काग्तिको प्रताप समझना चाहिये / हीरे और माणिक्यसे जड़े हुए अङ्गद आदि भूषणोंको बाहुओंमें धारणकर वे नल शोभित होने लगे] // 69 // घने समस्तापघनावलम्बिनां विभूषणानां मणिमण्डले नलः / स्वरूपरेखामवलोक्य निष्फलीचकार सेवाचणदर्पणार्पणम् / / 70 / / घन इति / नलः समस्तापघनावलम्बिनां सर्वावयवगतानाम् / 'अङ्गं प्रतीकोऽव. यवोऽपघनः' इत्यमरः / विभूषणानां.सम्बन्धिनि, घने सान्द्रे, मणिमण्डले रत्नसमूहे, स्वरूपरेखाम् आत्मसौन्दर्य प्रतिबिम्बमित्यर्थः / अवलोक्य, सेवया वित्ताः सेवाचणाः सेवाकुशलाः, 'तेन वित्तश्रुञ्चुपचणपो, इति चणप्प्रत्ययः / तेषां दर्पणार्पणं दर्पणसन्निधापन, निष्फलीचकार / काकतालीयन्यायतः मणिमण्डलेनैव दर्पणकार्यस्य कृतत्वादिति भावः / अत एव समाध्यलङ्कारोऽयम् , 'एकस्मिन् कारणे कार्यसाधनेऽन्यस