________________ नैषधमहाकाव्यम् / इत्यादिना ड-प्रत्ययः / अनुजीविभिः सेवकैः, निजस्य आत्मीयस्य, विभोः स्वामिनः, नलस्यापि पाणिग्रहणक्षणोचिता विवाहकालोचिता, विभूषणा प्रसाधना, कृता / 57 // इसके बाद उस समयमें उसीप्रकार ( दमयन्तीके स्नान एवं भूषणादि प्रसाधनके समान ही ) शृङ्गार करनेकी कलामें पारङ्गत नौकरोंने सर्वसमर्थ अपने स्वामी नलका विवाहोचित प्रसाधन ( शृङ्गार ) किया // 57 // नृपस्य तत्राधिकृताः पुनः पुनर्विचाय तान् बन्धमवापयन् कचान् / कलापलीलोपनिधिर्गरुत्त्यजः स येरपालापि कलापिसंसदः / / 58 / / नृपस्येति / तत्र प्रसाधने, अधिकृताः नियुक्ताः, तान् वक्ष्यमाणान् , नृपस्य नलस्य, कचान् केशान् , विचार्य अपराधम् अनुचिन्त्य, पुनः पुनः बन्धं संयमनवि. शेषम् , अवापयन् प्रापितवन्तः, 'अवापिपन्' इति पाठे तु-आपेणौ च द्वितीयस्य. काचो द्विर्भावः। यः कचैः केशैः, गरुतः पक्षान् , त्यजतीति गरुत्यग तस्याः शरदि मयूराणां पक्षपतनं भवतीति प्रसिद्धिः कलापिसंसदः मयूरसङ्घस्य, सः पत्न त्यागकाले कृत इत्यर्थः, कलापस्य बहभारस्य, लीला विलासः, स एव उपनिधिः न्यासः, बहमोचनकालकृतोनिक्षेप इत्यर्थः, 'पुमानुपनिधिासः' इत्यमरः,अपालापि अपलपितः, पुनः बहोदयेऽपि न प्रत्यर्पित इत्यर्थः, अतो बन्धनमुचितमिति भावः / / राजा (नल ) के केशप्रसाधनमें दत्ताधिकार लोगोंने बार-बार विचारकर ('किस केशका कितना अपराध है' यह बार-बार विचारकर, अथवा-धूपके धुंएं तथा केशोंका एक रंग होनेसे 'कौन केश है ? तथा कौन धूआं है ? यह बार-बार विचारकर, अथवा'केशों में लगाया जानेवाला कौन फूल किस स्थानपर अधिक शोभित होगा ?' यह बार-बार विचारकर ) उन केशोंको बांधा, शरदृतु में पङ्खोंको छोड़ने (गिराने ) वाले मयूर-समूहके जिन केशोंने कलाप-विलासके न्यास ( धरोहर ) को नहीं वापस किया था। [ शरदृतु, मोरोंके पंख गिरते हैं / जिन मयूर-समुदायके केशोंने नलके केश-समूहसे प्राप्त न्याय (धरोहर, थाती ) को पुनः पङ्ख होने पर भी वापस नहीं दिया, उनका अपराधानुसार बार-बार बांधना उचित ही है, क्योंकि राजाके द्वारा अधिकृत व्यक्ति न्यास वापस नहीं देनेवाले व्यक्तिको उसके अपराधका बार-बार विचारकर बांधते हैं / / नलके केश-समूह मयूरोंके कलापसे अतिशय अधिक सुन्दर थे ] // 58 // पतत्रिणां द्राघिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः। कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यमलम्भिकुडमलैः / / 5 / / पतत्रिणामिति / कुडमलैः अर्द्धविकसितकुसुमैः कर्तभिः, द्राघिमशालिना दैर्यशोभिना 'प्रियस्थिर-' इत्यादिना दीर्घशब्दस्य द्राधिमादेशः। अर्जितमार्जनश्रिया सम्पादितकङ्कतिकादिसंस्कारसम्पदा, तस्य नलस्य, कचेन केशपाशेन, समेत्य 1. 'बन्धमवापिपन्' इति पाठान्तरम् /