________________ 612 नैषधमहाकाव्यम् / .. कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम् / स्फुटं सिषेवे कुसुमेषुपावकः स गचिह्नश्चरणौ न यावकः // 47|| .. कृतेति / सुतनोः भैम्याः, कृतापराधः पूर्व विरहकाले सापराधः, कुसुमेषुपावकः कामाग्निः, अनन्तरम् इदानीं, कान्तेन समं नलेन सह, समागमं विचिन्त्य सरागचिह्नः पावकस्य लौहित्यचिह्नयुक्तः सन् अनुरागचिह्नयुक्तः सन् इति वा, अन्यथा कुत एष राग इति भावः / चरणौ सिषेवे इति स्फुटं स्वापराधमानार्थ सेवयामासेव / यावः एव यावकः 'यावादिभ्यः कन्' इति स्वार्थे कन्-प्रत्ययः / अलक्तस्तु, न, इति सापह्नवोत्प्रेक्षा // 47 // (पहले अर्थात् विरहावस्थामें ) सुतनु (सुन्दर शरीरवाली-दमयन्ती ) का अपराध करनेवाला कामरूप अग्नि बाद में प्रिय (नल) के साथ समागम को विचारकर लालचिह्न ( पक्षा०-अनुराग-चिह्न) से युक्त हो दोनों चरणों की सेवा करता है ( अथवा-विचारकर दोनों चरणोंकी सेवा करता है ), ( क्योंकि ) वह ( कामरूप अग्नि ) राग ( लाल, पक्षा०अनुराग अर्थात् स्नेह चिह्नवाला है), यह महावर नहीं है। [प्रोषितपतिकाको पीडित करनेवाला अपराधी व्यक्ति उसके पतिका समागम समीप जानकर उसके चरणोंकी सेवा करके अपने अपराधोंका परिमार्जन करता है / दमयन्तीके महावर लगे हुए चरणों को देखकर नलकी कामवृद्धि हो जायेगी ] / / 47 // स्वयं तदङ्गषु गतेषु चारुतां परस्परेणैव विभूषितेषु च | . . किमूचिरेऽलङ्करणानि तानि तत् वृथैव तेषां करणं बभूव यत् ? // 48) ... स्वयमिति / स्वयं स्वभावत एव, चारुतां गतेषु, तथा परस्परेण अन्योऽन्येनेव, विभूषितेषु समलङ्कृतेषु च, परस्परमेलनात् भूषणं विनैव प्रत्यवयवं कस्यचित् कमनीयताविशेषस्य स्फुरणादिति भावः / तदङ्गेषु भैमीगात्रेषु, तेषां पूर्वोक्तहेमपट्टादीनां, यत् करणम् अर्पणं, तत् वृथा एव निष्प्रयोजनमेव, बभूव इति तानि वास्तवानि, अलङ्करणानि कर्तणि, ऊचिरे किम् ? अलङ्काराणां भैमीचारुताकरणासामर्थ्यात् स्वक. रणस्य निष्प्रयोजनकत्वेन करणम् अलमिति स्वनाम सान्वयमभूदिति भावः // 48 // ___ स्वयं ( स्वभावतः तथा परस्परानपेक्ष ) उस दमयन्तीके अङ्गों के (प्रत्येकमे अपने-अपने सौन्दर्य एवं तारुण्य के कारण ) सुन्दरता प्राप्त करनेपर तथा परस्पर ( को शोभा ) से ही विभूषित होनेपर ( अथवा-स्वयं सुन्दरताको प्राप्त तथा परस्पर ( की शोभा ) से विभूषित दमयन्तीके अङ्गोंमें ) उन ( मैनसिलके तिलक आदि ( 14 / 28 -47 तक वर्णित ) अलङ्करणों या भूषणों ) ने क्या कहा ? अर्थात् स्वयं शोभासम्पन्न दमयन्तीके अङ्गोको अधिक सुन्दर नहीं बनाने के कारण निष्प्रयोजनभूत उन अलङ्कारोंने कुछ नहीं कहा, क्योंकि उनका करना ( साधन ) व्यर्थ हो गया, अत एव उन्होंने अपने 'अलङ्करण' ( 'अलम् = व्यर्थ है 'करण = 1. 'किमूहिरे' इति पाठान्तरम्। . .... .... .