SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः। 601 सम्बन्धरूपो निदर्शनाभेदः, तदङ्गोपमानसुवर्णस्योपमेयत्वकल्पनात प्रतीपालकारः, तेन चाङ्गिनाङ्गत्वेन तेषां सङ्कर इति विवेकः // 25 // ___ यदि सुवर्ण ईषद्विकसित सुवर्णकेतकी-दलकी सुगन्धिका अभ्यास (शिक्षा-ग्रहण ) करे तब वह (चन्दनादिके ) लेपकी सुगन्धको फैलाते हुए कान्तिमान् दमयन्तीके शरीरके विलास ( पक्षा०-विशिष्ट भ्रम ) को पा सकता है। [ दमयन्तीके गौरवर्ण शरीरसे स्नानके बाद चन्दनादिका लेप लगानेपर ऐसा सुगन्ध निकलने लगा जैसा कि सुवर्णमयी थोड़ी विकसित केतकीके फूलमें सुगन्ध निकलता हो, परन्तु सुवर्णमय केतकीके फूलमें सुगन्ध नहीं होनेसे दमयन्तीका स्नानोत्तर अनुलिप्त शरीर अनुपम था ] // 25 // अवापितायाः शुचि वेदिकान्तरं कलासु तस्याः सकलासु पण्डिताः / / क्षणेन सख्यश्विरशिक्षणस्फुटं प्रतिप्रतीकं प्रतिकर्म निर्ममुः / / 26 / / अवापिताया इति / सकलासु कलासु शिल्पविद्यासु, 'कला शिल्पे कालभेदेऽपि' इत्यमरः, पण्डिताः कुशलाः, सख्यःशुचि शुद्धं, वेदिकाऽन्तरं स्नानवेदेः अन्यां वेदिम अवापितायाः नीतायाः, तस्याः दमयन्त्याः, प्रतिप्रतीकं प्रत्यवयवम्, 'अङ्ग प्रतीकोवयवः' इत्यमरः, प्रतिकर्म प्रसाधनं, 'प्रतिकर्म प्रसाधनम्' इत्यमरः। चिरशिक्षणेन चिराभ्यासेन, क्षणेन क्षणकालेनैव, स्फुट, सुस्पष्टं, निर्ममुः चरित्यर्थः // 26 / / सम्पूर्ण कलाओं में निपुण सखियोंने दमयन्तीको दूसरी स्वच्छ (या -गोबर आदिसे लिपने तथा सर्वतोभद्र चिह्नादिसे शुद्ध अर्थात् माङ्गलिक ) वेदीपर ले जाकर दमयन्तीके प्रत्येक अङ्गोंको चिरकालसे प्राप्त शिक्षाके कारण झटपट अलंकृत कर दिया // 26 // विनाऽपि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिरदर्शि चाधिका। न भूषयैषाऽतिचकास्ति किन्तु साऽनयेति कस्यास्तु विचारचातुरी ?|| विनेति / भूषां विनाऽपि अलङ्कारमन्तरेणाऽपि, श्रियां शोभानाम्, अवधिः सीमाभूताः, इयं भैमी, विज्ञाभिः अलङ्करणे निपुणाभिः 'प्रवीणे निपुणाभिज्ञ-विज्ञनि. प्णातशिक्षिताः' इत्यमरः, व्यभूषि विभूषिता, तथा अधिका पूर्वावस्थातोऽप्युस्कृष्टा, अदर्शि दृष्टा च, तादृशी अमानीत्यर्थः / वस्तुतस्तु एषा भैमी, भूषया नाति चकास्ति नात्यर्थं शोभते, किन्तु सा भूषव, अनया भैम्या, अतिचकास्तीति विचारचातुरी विमर्शनकौशलं, भूषेव भैम्या अतिचकास्तीति निश्चयनैपुण्यमित्यर्थः, कस्यास्तु ? न कस्यापीत्यर्थः / अनयैव भूषणं भूषितं, न तु भूषणेनेयम् इति निश्चेतुं सामर्थ्याभा. वादेव भूषणामामधिकशोभाकारित्वमिति सर्वासां भ्रान्तिरिति भावः / / 27 / / विना भूषणों के भी शोभाओंकी परमसीमा अर्थात् सर्वाधिक शोभनेवाली दमयन्तीको ( अलंकृत करने में सुनिपुण) सखियों ने विशेषरूपसे अलंकृत किया तथा अधिक (अनलंकृता. वस्थासे अधिक ) शोभावाली देखा। परन्तु 'वह दमयन्ती भूषणके द्वारा ही अधिक नहीं 1. 'धिचकास्ति' इति पाअन्तरम्।।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy