________________ 100 नैषधमहाकाव्यम् / स्वच्छजलविन्दुस्राविण, इत्यर्थः / 'इगुपधज्ञाप्रीकिरः कः' इति कः। तस्याः मैन्याः, चिकुरोत्कराः केशनिकराः, तमासुहृदः तमोनिभस्य, चामरस्य बालव्यजनस्य, कृष्णवर्णचामरस्येत्यर्थः। निर्जयेन पराजयेन, अर्जिताः, सम्पादिताः, सिताः शुभ्राः, मुक्ताः एव मौक्तिकाः, 'अभाषितपुंस्काच्च-' इति कात् पूर्वस्य विकल्पादिकारः। कीर्तय एव मौक्तिकाःमुक्ताफलानि, वमन्तः उद्विरन्त इव, इत्युत्प्रेक्षा व्यन्जकाप्रयोगादग्या, अथवा खलुशब्द एव इवार्थे प्रयुक्तः तेन वाच्यात्प्रेक्षव, विरेजिरे खलु / 'फणाञ्च सप्तानाम्' इत्येत्वाभ्यासलोपी // 23 // __ थोड़े समय तक गिरते हुए पानीके बूंदोंकी टपकानेवाले उस दमयन्तीके केश-समूह ऐसे मालूम पड़ते थे कि अत्यन्त काले चामरोंको पराजित करनेसे प्राप्त श्वेत कीर्तिरूपी मोतियों को वमन कर (गिरा ) रहे हों। [कृष्ण वर्णवाले चामरसे भी सुन्दर दमयन्तीका केशसमूह था ] // 23 // म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्ज्वलीकृता / अदभ्रमभ्राजत साऽश्मशाणतात् प्रकाशरोचिः प्रतिमेव हेमजा।|२४|| म्रदीयसेति / नदीयसा मृतरेण, वाससा गात्रमार्जनवस्त्रेण, स्नानजलस्य स्नानहेतोः अङ्गसङ्गिनः जलस्य, प्रमार्जनेन अपाकरणेन, अधिकम् उज्ज्वलीकृता विमली. कृता, सा भैमी, अश्मशाणनात् अश्मना उत्तेजनोपलेन, शाणनात् उद्धर्षणात् प्रका. शम् उज्ज्वलं, रोचिः दीप्तिः यस्याः सा तादृशी, हेमजा हैमी, प्रतिमा इव अदभ्रं बहु. लम, अभ्राजत अराजत // 24 // अतिशय मुलायम कपड़े ( तौलिया ) से स्नान के पानीको पोंछनेसे अधिक स्वच्छ की गयो दमयन्ती पत्थरपर शान देनेसे प्रकाशित ( चमकती) कान्तिवाली सोनेकी प्रतिम! (मूर्ति ) के समान अधिक शोभने लगी / / 24 // तदा तदङ्गस्य बित्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः / दरस्फुटत्काञ्चनकेतकीदलात् सुवर्णमभ्यस्यति सौरभं यदि / / 25 / / तदेति / सुवर्ण कत्त, दरस्फुटतः ईषद्विकसतः। 'इषदर्थे दराव्ययम्' इति शाश्वतः / काञ्चनकेतकीदलात् काञ्चनवर्णकेतकीपत्रात् / 'आख्यातोपयोगे' इत्यपादानत्वात् पञ्चमी / सौरभम् आमोदम, अभ्यस्यति यदि अधीते चेत् , गृह्णाति चेदि. त्यर्थः / तदा तर्हि, विलेपनेन अङ्गरागेण, यः आमोदः मनोज्ञगन्धः, तं मुञ्चति किर• तीति तन्मुचः, स्फुरद्रुचः उज्ज्वल कान्तः, तदङ्गस्य चन्दनादिसुगन्धिद्रव्यचर्चितदमयन्तीकलेवरस्य, विभ्रममिव विभ्रमं शोभाम् / 'विभ्रमः संशये भ्रान्ती शोभायाम्' इति वैजयन्ती / बिभत्ति / तथा च तदङ्गस्य सौरभगुणेन तद्रहितात् सुवर्णादाधि. क्यकथनाद्वयतिरेकस्तावदेकः, यदिशब्देन सुवर्णस्य सौरभासम्बन्धेऽपि सम्भावनया. तत्सम्बन्धोक्तेरतिशयोक्तिभेदः, विभ्रममिव विभ्रममिति सादृश्याक्षेपादसम्भवद्वस्तु