________________ चतुर्दशः सगः। 566 सामर्थ्यवान् होना तथा 'प्रीतमनाः' विशेषण उनका नल-दमयन्तीकी याचना किये बिना वरदान देनेसे प्रतारण नहीं करना सूचित करते हैं ] // 68 // वैदर्भि ! दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव / दूत्यन्तु यत्त्वं कृतवानमायं नल ! प्रसादस्त्वयि तन्मयाऽयम् / / 69 / / तौ बभाषे इत्युक्तं तत्र वैदर्भी तावदाह, वैदर्भाति / हे वैदर्भि! तव तावत् एषः पृथिवीशः नलः एव, दुरापः अस्मदनुग्रहं विना दुर्लभः, वरः दत्तः, आपाततस्तावदेष वरः, उभयसाधारण्येन तु वरान्तरञ्च भविष्यतीति भावः। नलञ्चाह, हे नल ! स्वं तु यत् यस्मात् , अमायम् अकपट, दूत्यं दमयन्तीविषये दूतकर्म, 'दूतस्य भागकर्मणो' इति यत्प्रत्ययः कृतवान् , तत् तस्मात् , स्वयि विषये, मया अयं वक्ष्यमाणः, प्रसादः वरः, दत्तः इति पूर्वानुषङ्गः // 69 // ___हे दमयन्ति ! ( मैंने ) पहले इस दुर्लभ राजा ( नल) को ही वर (पति, पक्षावरदान रूपमें तुम्हारे लिए ) दे दिया / ( तथा ) हे नल ! तुमने जो निष्कपट मेरा दूत कार्य किया, उस कारण तुम्हारे विषयमें मेरा यह ( वक्ष्यमाण - 14.70-72) प्रसाद अर्थात् वरदान है / / 69 / / प्रत्यक्षलक्ष्यामवलम्ब्य मूर्ति हुतानि यज्ञेषु तवोपभोक्ष्ये / संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे / / 70 / / प्रत्यक्षेति / हे नल ! तव यज्ञेषु प्रत्यक्षेण लक्ष्यां दृश्यां, मूर्ति विग्रहम्, अवलम्ब्य हुतानि हवींषि, उपभोक्ष्ये अनुभोये, 'भुजोऽनवने' इत्यात्मनेपदम् ईदृशवरेण मम को लाभः ? इति चेत् तत्राह, संशेरते इति ।-हि यतः मखं यज्ञम्, अस्माभिः भुक्तम् अवीक्ष्य प्रत्यक्षेण अदृष्टवा, मन्त्राधिकदेवभावे शब्दातिरिक्तदेवसद्भावे, संशेरते सन्दिहते, जना इति शेषः। 'अशरीरा देवता' इति मीमांसकाः, तत्सन्देह निवृत्त्यर्थं ते विग्रहं दर्शयिष्यामि, तेन भवतस्तादृशसंशयनिरासरूपलाभो भविष्यतीति भावः // 70 // (इन्द्र नलको वरदान देते हैं कि-हे नल ! ) तुम्हारे यज्ञोंमें प्रत्यक्ष शरीरको धारण कर हम ( अन्य देवताओं के साथ मैं, अग्निमें हवन किये गये ) हविष्यों का ग्रहण करेंगे, क्यों कि हम लोगोंसे यज्ञको भोग किया हुआ नहीं देखकर ( यजमान, यानक समूह ) मन्त्रातिरिक्त देवत्वमें सन्देह करते हैं। [मीमांसक लोग मन्त्रसे अतिरिक्त कर्मसमवायी देवत्वको नहीं मानते हैं, अतएव जब हमलोग तुम्हारे यज्ञमें सशरीर प्रत्यक्ष होकर हविष्य भोजन करेंगे, तब लोगोंका उक्त सन्देह दूर हो जायेगा और यह सन्देह-निवारण ही तुम्हारे लिए महान् लाभ होगा ] // 70 // भवानपि त्वदयिताऽपि शेषे सायुज्यमासादयतं शिवाभ्याम् / प्रेत्यास्मि कीदृग्भवितास्मि चिन्ता सन्तापमन्तस्तनुते हि जन्तोः।।७१॥