________________ चतुर्दशः सर्गः। तूलेन तस्यास्तुलना मृदोस्तत् कम्प्राऽस्तु सा मन्मथबाणपातैः। चित्रीयितं तत्त नलो यदुच्चेरभूत् स भूभृत् पृथुवेपथुस्तैः // 54 // तूलनेति / मृदोः मृद्वयाः, कोमलाङ्गया इत्यर्थः, 'वोतो गुणवचनात्' इति विकल्पादनीकारः / तस्याः भैम्याः, तुलेन कार्पासादिना, तुलना लघुतायां साम्यं, यतः तत्तस्मात, सा भैमी, मन्मथबाणपातैः कम्प्रा चला, अस्तु, तुलानां लघुतया सामान्यकारणेनैव चलत्वात् तत्सदृशानामपि सामान्येनैव चलत्वं युक्तमिति भावः, तु किन्तु, उच्चैः महान् , भूभृत् महीपालः गिरिश्च, 'भूभृद् गिरौ महीपाले' इति शाश्वत स नलः तेः बागपातैः, पृथुवेपथुः महाकम्पः, अतीव कम्पित इत्यर्थः, 'टिवतोऽथुच'अभूदिति यत् तत् चित्रीयितं चित्रीकरणं, 'नमोवरिवश्चित्रङ क्यच', 'क्यचि च' इत्यकार: स्येत्व, क्यजन्तत्वाद्भावे निष्ठा / अल्पवायुना तलचलने किं चित्रम् ? शैलचलनन्तु चित्रीयते इत्यर्थः, धीरः राजा नलोऽपि चलति इत्येव चित्रं भीरुभैमी चलतीति न चित्रमिति भावः // 54 // ____ चूकि सुकुमारी उस दमयन्तीकी तुलना रूई ( अत्यन्त हलके पदार्थ) के साथ है, अत एव कामदेवके वाणों के गिरने ( पाठा०-वाणोंकी हवा ) से वह (दमयन्ती, भले ही) कम्पित हो गय; किन्तु उन्नत अर्थात् अतिशय धीरप्रकृति राजा नल (पक्षा०-अत्यन्त विशाल। पर्वत ) भी उन ( कामबाणके गिरने, पाठा०-कामबाणकी हवा ) से अधिक कम्पित हो गये यह आश्चर्य है / [ रूई या रूईके सदृश हलके पदार्थका थोड़ी हवासे भी कम्पित होना तो उचित है, किन्तु विशाल पर्वतका हवासे कम्पित होना आश्चर्यजनक है / प्रकृतमें कोमलाङ्गा दमयन्तीका कामबाणसे कम्पित होना उचित होने पर भी अतिशय गम्भीर प्रकृति राजा नलका कामबाणसे कम्पित होना आश्चर्यजनक है। .... ..'बाणपातैः' पाठमें 'कामबाण के गिरने ( के समय उसमें लगे हुए पलोंकी हवा ) से रूईतुल्य कोमल ( पक्षा०हलकी ) दमयन्तीका कम्पित होना समझना चाहिये, ...... बाणवातः' पाठा०–'प्रकाश' टोकासम्मत है तथा इम पाठमें अर्थ स्पष्ट है / दमयन्ती तथा नल-दोनोंको ही कम्परूप सात्विक भाव हो गया ] // 54 // दृशोरपि न्यस्तमिवाऽऽस्त राज्ञां रागाद् दृगम्बुप्रतिबिम्बि माल्यम् | नृपस्य तत्पीतवतोरिवाणोः प्रोलम्बमालम्बत युक्तमन्तः // 55 // सात्विकानां सर्वरससाधारणत्वात् अन्येषां राज्ञां रोपादश्रद्गमः, नलस्य तु हर्षादित्याश्रित्य उत्प्रेक्षते, दृशोरिति / राज्ञां नलव्यतिरिक्तभूपानां, रागात् मात्सर्यात्, 'रागोऽनुरक्तौ मात्सर्ये' इति विश्वः / यत् गम्बु बाष्पः, सापेक्षत्वेऽपि गमकत्वात् समासः / तत्र प्रतिबिम्बते प्रतिफलतीति दृगम्बुप्रतिबिम्बि, तत्र प्रतिफलितं सदि. त्यर्थः, माल्यं वरणस्रक , दृशोः अक्षणोरपि, न्यस्तमिव आस्त स्थितमित्युत्प्रेक्षा। आ से 1. 'बाणवातैः' इति पाठान्तरम् / 2. 'प्रालम्ब्य-' इति पाठान्तरम् / 54 नै० उ०