SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः। 855 दुर्वया सशोभा शोभमानां, प्रसूनायुधस्य कन्दर्पस्य, यः पाशः पाशायुधं, मालाया मदनोद्दीपकत्वादिति भावः, तस्येव भा यस्यस्तादृशी, मालां भूभृत् नलः, कण्ठेन बिभराम्बभूव धारयामास 'भीहीभृहुवां श्लुवच्च' इति विकल्पादाम्-प्रत्यये श्लवद्धा वात् धातोर्भािवः, 'कृञ्चानुप्रयुज्यते लिटि' इति भुवोऽनुप्रयोगः // 46 // राजा नलने अत्यन्त श्यामवर्ण ( अत एव ) शृङ्गारशोभाके समान दुर्वासे सुन्दर ( अथवा-श्याम वर्ण ( अत एव ) शृङ्गारशोभाके समान दूर्वासे ( अत्यन्त सुन्दर ) तथा पुष्पायुध ( कामदेव ) के पाशके समान उस मालाको कण्ठसे धारण कर लिया // 46 // दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गसङ्गाद् भृशमुल्लसन्तीम् / मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम् // 47 // दूर्वाग्रेति / सा भैमी, दूर्वाग्राण्येव जाग्रती उद्गच्छन्ती, पुलकावलिः यस्याः तां स्पर्शन सजातपुलकामिव स्थितामित्यर्थः, नलाङ्गसङ्गान् भृशम् अत्यर्थम्, उल्ल. सन्तीम् शोभमानाम्, आनन्दयुक्ताञ्च, तां पुष्पमालां मानेन मालायाः साफल्यदर्शनात् प्रणयकोपेन, नमितानना सती सासूयम् आलोकतेति मन्ये / अत्र दूर्वाग्रेत्या. दिप्रस्तुतमालाविशेषणसाम्यादप्रस्तुतसपत्नीप्रतीतेः समालोक्तिः, तदुपजीवनेन लज्जा. हेतुक-नलाननालोकेन मानकृतासूयाहेतुकत्वोत्प्रेक्षणादनयोरङ्गाङ्गिभावेन सङ्करः // 47 // वह ( दमयन्ती ) दूर्वाङ्कररूप उत्पन्न रोमाञ्च-समूहवाली तथा नलके शरीरसंसर्गसे अत्यन्त शोभमान (पक्षा०-हर्षयुक्त ) पुष्पमालाको मान (प्रणयकोप ) से मुखको नीचे करके ईर्ष्यासे देखा, ऐसा मैं मानता हूं। [ जिस प्रकार अपने प्रियके शरीर-सम्पर्कसे रोमाञ्चयुक्त शरीरवाली एवं हर्षित दूसरी स्त्रीको देख कर कोई स्त्री मानसे मुखको नीचा करके ईर्ष्यापूर्वक देखती है, उसी प्रकार नलशरीर-सम्पर्कसे दूर्वाङ्कररूप रोमाञ्चयुक्त तथा शोभती हुई मालारूप सपत्नीको मानों दमयन्तीने मानसे अधोमुखी होकर देखा ] // 47 / / सा निनले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च / कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव व्यलोकि / / 48 / / सेति / तस्य नलस्य. निर्मले स्वच्छ, हृदि वक्षसि, स्थिता च बहिरवस्थिता च, प्रतिबिम्बिता च हृदयस्य स्वच्छत्वेन अन्तः प्रतिफलिता च, सा मधूकमाला कियतो स्वल्पा, अमग्ना बहिरवस्थिता, कियती स्वल्पा, मग्ना अन्तः प्रविष्टा च, अर्द्धमग्ना चेत्यर्थः, पुष्पेषोः कामस्य, बाणालिरिव बाणपंक्तिरिव, व्यलोकि दृष्टा, तत्रत्यजनैरिति शेषः / इत्युत्प्रेक्षा / / 48 // ___ उस ( नल ) के निर्मल हृदय ( छाती ) में ( बाहर ) स्थित तथा (दर्पणतुल्य स्वच्छ होनेसे ) अन्तःकरणमें प्रतिबिम्बित वह महुएकी माला कुछ भीतर प्रविष्ट तथा कुछ बाहर स्थित कामबाणसमूहके समान देखी गयी // 48 // 1. इमौ श्लोको (1448-49) 'प्रकाश' कृता व्यत्यासेन पठित्वा व्याख्यातौ।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy