SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 852 नैषधमहाकाव्यम् / युष्मान् बहुन् न वृणीते, पातिव्रत्यभङ्गभयादिति भावः, शेषाणाम् अवशिष्टानाम् , अवमानात् अवमानप्रसङ्गात् , भवत्सु मध्ये एकञ्चन, वृणीते इति पूर्वानुषङ्गः, तत् तस्मात् , वः युष्माकं सम्बन्धिनं, समेतं मिलितम् , अंशं सर्वांशसमष्टिरूपम् , 'अष्टाभिश्च सरेन्द्राणां मात्राभिर्निर्मितो नृपः' इति स्मरणात् , एनं नृपं वरीतुम् अन्विच्छति, 'एकवरणापेक्षया सर्वांशनिर्मितस्य नलस्य वरणेनैव सर्वेषां सम्मानं भवति' इति भावः॥ हे लोकपाल ! पतिव्रता यह ( दमयन्ती ) बहुत (गणनामें चार ) आपलोगोंको वरण नहीं करती; तथा शेष तीन देवोंका अपमान होनेसे आपलोगोंमें-से एकको भी वरण नहीं करती; अत एव आपलोगों के सम्मिलित अंशवाले इस राजा (नल ) को वरण करना चाहती है / [इस कारण अब आपलोगोंको यह आशङ्का नहीं करनी चाहिये कि स्वयं वरण करानेकी ईच्छासे आये हुए हमलोग दूसरेको वरण करनेकी स्वीकृति इसके लिए भैम्याः स्रजः सञ्जनया पथि प्राक स्वयंवरं संवरयाम्बभूव / सम्भोगमालिङ्गनयाऽस्य वेधाः शेषन्तु कं हन्तुमियद्यतध्वम् ? // 41 / / किञ्च भैम्या नलवरणसम्भोगौ तत्र प्रागेव ब्रह्मणैव निर्वतितौ किमपरमवशिष्यते यद्विघातार्थमयं वः प्रयासः ? इत्याह, भैम्या इति / किञ्च, वेधाः स्रष्टैव, प्राक युष्महौत्यानुसन्धानकाले, पथि अन्तःपुरमार्गे, वजः माल्यस्य, सञ्जनया कण्ठे योजनया, 'ण्यासश्रन्थो युच' इति ण्यन्तत्वात् युच-प्रत्ययः, भैम्याः स्वयंवरं नलवरणं, संवर. याम्बभूव निवर्तयामास, तथा अस्य नलस्य, आलिङ्गनया आश्लेषणया, पूर्ववत् युच , सम्भोगं, संवरयाम्बभूव इति पूर्वानुषङ्गः: एतच्चोभयं षष्ठसर्गे 'प्रसूप्रसादाधिः गता' 'अन्योन्यमन्यत्रवत्' इति श्लोकद्वये अनुसन्धेयम् ; शेषम् इतोऽवशिष्टन्तु 'अथ शेषं त्रिष्वन्यस्मिन् उपयुक्ततरेऽपि च। स्वनिर्माल्यप्रदाने स्त्री ना नागेशाप्रधानयोः।।' इति वैजयन्ती, कं सम्भोगं, हन्तुं व्याघातयितुम् , इयत् एतावत् यथा तथा नलरूपधारणादिना इत्यर्थः, यतध्वं यत्नं कुरुत ? सम्प्रश्ने लोट् , ब्रह्मसृष्टेरलङ्घयत्वात् वृथा वः प्रयासः, अतः अनुज्ञादानमेव कर्त्तव्यम् इति भावः / / 41 / / ब्रह्माने पहले ( आपलोगोंका दूत बनकर दमयन्तीके अन्तःपुर में नलके जानेपर ) मार्गमें ( माताकी सेवा करने के उपरान्त अपने महलको लौटते समय ) मालाके सङ्ग करने अर्थात् पहनानेसे ( 'प्रसूप्रसादाधिगता- 6 / 49 ) दमयन्तीका स्वयंवर कर दिया है तथा इस (नल ) के आलिङ्गनसे ( 'अन्योन्यमन्यत्र- 651) सम्भोग (बाह्य रति.) को पूरा कर दिया है, फिर बाकी बचे हुए किस सम्भोगको नष्ट करनेके लिए आपलोग इतना ( स्वरूपका त्यागकर नलरूपको ग्रहण करना, दूती भेजना तथा नलतकको दूत बनाकर भेजना आदि) उपाय कर रहे हैं ? ( अर्थात् उक्त प्रकारसे नलके कंण्ठमें मालार्पणरूप स्वयंवर तथा नलका आलिङ्गनरूप बाह्यसम्भोग कराकर ब्रह्माने ही दमयन्तीको नलकी पत्नी
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy