________________ चतुर्दशः सर्गः। 529 उस ( दमयन्ती ) ने सर्वत्र विद्यमान उन देवोंका ध्यानके सामर्थ्य ( या दृढता) से जो साक्षात्कार किया, वह ( साक्षात्कार, ही ) उसके अभीष्ट का प्रतिभू ( जमानतदार या दानका निश्चायक ) हुआ। क्योंकि (ध्यान आदिके द्वारा) देखे गये वे ( देव ) उत्तम वरको देते हैं अर्थात् देवदर्शन कदापि निष्फल नहीं होता // 4 // सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा / आमुद्यते यत् सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव // 5 // सभाजनमिति / सा भैमी, तत्र सभायां, विस्मिते अकस्मादत्यादरेण देवानां पूजारम्भदर्शनादाश्चर्यान्विते, सभाजने सभ्यजने, पश्यति पश्यन्तं तम् अनादृत्ये. त्यर्थः, 'षष्ठी चानादरे' इति चकागदनादरे सप्तमी, तेषां देवानां, सभाजनम् आनन्दनं, पूजादिना सन्तोषसम्पादनमित्यर्थः, 'अथ द्वे आनन्दनसभाजने / आप्रच्छनम्' इत्यमरः, मालत्यादिषु संस्कारञ्च इत्यपि गम्यते; ससर्ज चकारेत्यर्थः / किमर्थं सुरा. र्चनमित्याशङ्कय सन्तुष्टा एव ते फलं ददतीत्यर्थान्तरं न्यस्यति, यत् यस्मात् सभाजनात् , सुमनोभिः उदारचित्तः पण्डितैःवा, मालत्यादिभिश्च, सुमनोभिर्देवैः पुष्पैश्च, 'मालत्यां पण्डिते पुष्पे देवे च सुमनोऽभिधा' इति विश्वः, फलं हेतुसाध्यं सस्यञ्च, 'सस्ये हेतुकृते फलम्' इत्यमरः, तस्य सिद्धौ सिद्धिप्रसङ्गे, फलदानविषये इत्यर्थः, एवम् इत्थम् , आमुद्यते एव सन्तुष्यते एव, सद्गन्धविशिष्टीभूयते च, मुद्यतेर्भावे लट् / 'आमोदो हर्षगन्धयोः' इत्यमरः, सुमनसा मालत्यादीनां फलपुष्पदानदर्शनात् सुरे सुमनस्त्वेन तथात्वनिश्चयात्तदामोदार्थ तत्सभाजनमन्वतिष्ठदित्यर्थः। अत्रोभयेषाम् अपि सुमनसाम् उभयोरप्यामोदयोश्च फलयोरभेदाध्यवसायनायमर्थान्तरन्यासालङ्कारः // 5 // ___ उस ( दमयन्ती) ने वहां पर अर्थात् स्वयम्बर सभामें ( तत्काल देव-पूजन आरम्भ करने के कारण ) आश्चर्यित सदस्यों के देखते रहनेपर ( या- उन सदस्योंका अनादर कर ) उन ( इन्द्रादि देवों) का पूजन ( या-प्रसादन, अथवा-मालती आदिका संस्कार ) आरम्भ कर दिया, क्योंकि फल ( मनोरथ, पक्षा०-आम आदिके फल ) की सिद्धि में प्रशस्त मनवालों ( या पण्डितों, या सजनों ) से ही देव प्रसन्न ( पक्षा० --पुष्प विकसित या सुगन्धियुक्त ) होते हैं / ( अथवा-क्योंकि से इसी प्रकार देव प्रसन्न... ) / [ फल लगने में पुधके विकसित होने के समान मनोरथ-सिद्धि में देवोंका प्रसन्न होना आवश्यक होनेसे दमयन्तीने उन्हें प्रसन्न किया ] / / 5 / / / वैशद्यहृद्युम्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः। आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकनवीनैः।। 6 / / वैशयेति / अथ पूजानन्तरं, सा दमयन्ती, तान् देवान् , वैशद्यमर्थव्यक्तिः, अन्यत्र-विकासश्च, तेन हृीः हृदयप्रियः, 'हृदयस्य प्रियः' इति यत्-प्रत्ययः, 'हृद.