SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 812 नैषधमहाकाव्यम् / यमवरुणैः, समां श्लिष्टतया तस्साधारणी, प्रमाय अनुभूय, तरलिता नलनिश्चया. भावात् कम्पितहृदया सती, सिन्धुवेणिः समुद्रान्तरः, समुद्रगर्भ इत्यर्थः, समुद्र प्रवाहो वा, 'वेणी केशस्य बन्धने / नद्यादेरन्तरे देवताडे' इति मेदिनी। 'वेणी सेतु. प्रवाहयोः / देवताडे केशबन्धे' इति हैमश्च / वाडववीतिहोत्रं वाडवाग्निमिव, 'अग्निवैः श्वानरो वह्नि:तिहोत्रो धनञ्जयः' इत्यमरः / कमपि अवाच्यं तापम् आप // 34 // ___ सौन्दर्यनिधि ( पक्षा०-लवण रसका स्थान ) वह दमयन्ती उस वचनको इन्द्र, अग्नि, यम तथा वरुणके विषयमें ( श्लेषोक्तिपूर्ण होनेसे ) समान जानकर सन्देहयुक्त ( चञ्चल अर्थात् घबड़ाहट युक्त ) होती हुई किसी अनिर्वचनीय सन्तापको उस प्रकार प्राप्त किया, जिस प्रकार समुद्रप्रवाह ( अथवा-लवगरसाश्रय गङ्गासागरका सङ्गम ) वडवाग्निको प्राप्तकर अनिर्वचनीय सन्तापको प्राप्त करता है / [ दमयन्तीको इन्द्रादि चारों देवताओं तथा नलमें श्लेषद्वारा समानरूपसे कहे गये सरस्वती देवीके वचनको सुनकर नलका निश्चय नहीं कर सकनेके कारण बहुत सन्ताप हुआ] // 34 // प्राप्तुं प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे | श्रद्धां दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः।।३।। ___ प्राप्तुमिति / पक्षचतुष्टये इन्द्रादिमायानलव्यक्तिचतुष्टये, तां प्राप्तिकत्री दमयन्ती, प्राप्तुं सत्यनलं प्राप्तुं, सत्यनलत्वेन निश्चेतुमित्यर्थः, न प्रयच्छति न ददति सति, सत्यनलसारूप्यात्तत्प्राप्तिप्रतिबन्धके सतीत्यर्थः; प्रायेणैवं भाषानुसारेणोदीच्याः प्रयुञ्जते यथा-'स्मत्त दिशन्ति न दिवः सुरसुन्दरीभ्य' इति भारती, तल्लाभ. शंसिनि दमयन्तीप्राप्त्याशंसिनि, अन्यत्र-विद्यालाभाकाक्षिणि, सत्यतरेऽपि अत्यन्तपारमार्थिकेऽपि, पञ्चमकोटिमात्रे पञ्चमनलैकव्यक्ती, द्वितैव द्वैतं भेदः, तहतम् अद्वैतम् अद्वितीयं, तत्त्वं ब्रह्मतत्वम् , अद्वयब्रह्मस्वरूपमित्यर्थः, तस्मिन्निव, मतानां पञ्चनलीगोचरज्ञानानां, निषधराट् नलः, इति विमती अयमेव नलोऽयमेव वेति विप्रतिपक्षौ सत्यां, लोको जिज्ञासुजनः, श्रद्धां पारमार्थिकविषयकविश्वासं. न दधे, सद्विलक्षणत्वेन असद्विलक्षणत्वेन सदसत्समुच्चयविलक्षणत्वेन चतुष्टयाध्यात्मि. कशरीरेन्द्रियाद्यसत्प्रपञ्चसंवलनान्नित्यापरोक्षसत्यब्रह्मतत्त्वे इव असत्यनलचतुष्टये सन्निधानात् सत्यनले पञ्चमे प्रतीयमानेऽपि सत्योऽयमिति जनो न विश्वलितु. मशक्नोदित्यर्थः / उपमा // 33 // __निषधराज ( नल ) वे इन्द्रादि चारोंके ( दमयन्तीको वञ्चित करने के लिए नलका रूप धारण करनेसे ) उस ( दमयन्ती ) को पाने नहीं देने पर अर्थात् दमयन्ती-प्राप्तिमें बाधक होने पर उस दमयन्तीको पानेके इच्छुक पांचवें स्थानमें स्थित ( अपने-नल) में उस प्रकार श्रद्धा ( दमयन्तीको पानेका विश्वास ) नहीं किया ( इन इन्द्रादि चारोंके इस प्रकार 1. 'नाप्तुम्' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy