________________ प्रथमः सर्गः। पेशल' इत्यमरः / स नलो महारथमतिजवं हयममकृस्प चलन् स्वयं हयस्व भूष. णीभूय गरुधिरपथः। प्रमोदेन निष्पन्दतराणि अत्यन्तमिश्चकानि भपिपपमाणि येषान्तरनिमेषरष्टिभिरियर्थः। नगराळयेनंगरनिवासिमिरित्यर्थः। लोकैनैव्यं. लोकि विस्मयहर्षाभ्यां विलोकित इरयर्थः / वृश्यनुप्रासोऽलहारः 66 // तीन बेगधाले घोडेको ( अपने चढ़नेसे ) मडवकृत कर पछते हुए तथा अपने वाहन घोड़ेके योग्य पेषसे सुन्दर उस नहको अतिशय दर्षके कारण निमेषहोन नेत्रके पलकोवाले अर्थात हतिषषसे निमेष-हीन होकर नगरवासियोंने देखा // 66 // क्षणादथेष क्षणापतिप्रभः प्रभचनाम्येयजवेन वाजिना। सहेर वाभिर्जनदृष्टिवृष्टिभिर्वहिः पुरोऽभूत पुरुहूतपौरुषः / / 67 / / मादिति। अथानन्तरं पणदापतिप्रमादतत्यस्तथा पुरुहूतपौरुषः इन्द्रस्येव पौरुषं कम बो वा यस्थ तारा एष नलः / प्रमअनेन वायुना अम्पेयः शिक्षणीयः अवो वेगो सस्प तथाविधेम दागिना प्रश्न सणादिति-पणातामिः पूर्वोकाभिः बनामां रष्टिकृष्टिभिः पातैः सह जनेश्यमान एवेत्यर्थः। बहिः पुरः पुरावहिः स्थितोऽभूः दिति गहिोंगे पञ्चमी / पूर्व पुरे दृष्टः पणादेव पुराइहि इति वेगातिशयोक्तिः // (माहाबक होनेसे ) चन्द्रमाके समान कान्तिबाले तथा इन्द्र के समान सामध्यंवाले बे नक वायु द्वारा भी मध्यप न लिये स्नाने योग्य वेगवाले अर्थात् मतिशय तीव्रगामी घोड़ेसे नागरिकोको दृष्टि-वृष्टि के साथ ही क्षणमात्रसे नगरसे बाहर हो गये / / 67 / / ततः प्रतीच्छ प्रहरेति भाषिणी परस्परोलासितशल्यपल्लवे | मृषा मृधं सादिषले कुतूहलान्नलस्य नासीरगते वितेनतुः / 68 / / तत हति / ततः पुरावहिर्गमनानन्तरं प्रतीच्छ गृहाण प्रहर जहीति भाषिणी भाष. माणे इत्यर्थः / परस्परमन्योन्योपरि उच्चासितानि प्रसारितानि शल्यपन्नवानि तोमरा. प्रामि याम्यां ते तयोके 'शल्यं तोमरमित्यमरः। नलस्य नासीरगते सेनानवतिनी पनामुखन्तु नासीरमि'त्यमरः। सादिषले तुरङ्गसैन्ये कुतूहलात् मृषा मृधं मिथ्यायुद्धं युद्ध नाटकमित्यर्थः / वितेनतुश्चक्रतुः 'मृधमायोधनं संसय मित्यमर // 28 // इस ( नबके नगरम बाहर निकलने) के बाद 'सम्हालो, मारो' ऐसा कहते हुए, परस्पर तोमरादि अत्रों को उठाये हुए, नलके सेनामुख में स्थित घुड़सवारोंके दो दल कौतूइ. लवश झूठे युद्धका प्रदर्शन करने लगे / / 68 // प्रयातुमस्माक.मियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम | इनाव वाई। जवेगदपते पयोधिरोघझममुत्थितं रजः / 6. / / प्रपातुमिति / इयं धरा भूः सजुद्रातिरिकति भावः / अस्माकं प्रयातुंप्रस्थातुं कि. यत् पदं गन्तम्पं स्थानं किश्चित्पर्याप्तमित्यर्थः। तस्मादम्भोधिरपि स्थलायतां स्थलव दायरतु, भूरेव भवस्वित्यर्थः / 'कर्त्तः क्यङ्सलोपश्चेति क्यडप्रत्ययः / इती.