________________ नैषधमहाकाव्यम् / वेति / इतीव इति मवेश्यथः। इतिनैव गम्यमानार्थवादप्रयोगः, अन्यथा पौनक परयात् / क्रियानिमित्तोरण। निजवेगेन दर्पितः सजातदः वाहनलावैः पयोधि. रोषरमं समुद्रच्छादनपर्याप्तं रज उस्थितमुस्थापितं तथा सान्द्रमिति भावः // 69 // 'हमलोगोंके चलनेके लिए यह पृथ्वी कितने पैर (कितने कदम ) होगी ? अर्थात अत्यन्त थोड़ी होगी, इससे यह समुद्र भी स्थल बन आय', मानो ऐसा विचारकर अपने बेगके ममिमानी घोड़ोंने समुद्रको पूरा करने ( सुखाने ) में समर्थ धूलिको उड़ाया // 69 // हरेयदक्रामि पदैककेन खं पदैश्चतुर्मिः क्रमणेऽपि यस्य नः / त्रपा हरीणामिति ननिताननैर्व्यवर्ति तैरर्धनभःकृतक्रमैः / / 70 / / हरेरिति / यत् खमाकाशं हरेविष्णोरेककेन एकाकिना 'एकादाकिनियासहाये" इति चकारात् कन्प्रत्ययः। पदा पादेन 'पादः पदघ्रिश्चरणोऽखियामि'त्यमरः / 'पद्दचिस्यादिना पदादेशः / अकामि अलहि, तस्य खस्य चतुर्मिः पदैः क्रमणे छाने कृते सत्यपीति शेषः / हरीणां वामिना विष्णूनां चेति गम्यते, 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहाशुवाजिषु / शुकाहिकपिभेकेषु हरिना कपिले त्रिविश्यमरः। उभयत्रापि मोऽस्माकं अपेति वेत्यर्थः / गम्यार्थरवादिवशब्दस्याप्रयोगः। अत एव गम्योरप्रेता। नम्रितानि निम्नीकृतानि माननानि येस्तैः हरिभिः अ नभसि कृतक्रमैः कृतवानः सद्धियवत्ति निवर्तितम् , मावे लुछ। यदन्येन पुसा लघूपायेन साधितं तस्य गुरुपायेन करणं समानस्य लापवाय भवेदिति भावः। एतेन प्लुतगतिरुका, तत्र गगनलंघनस्य सम्भवादिति भावः // 7 // हरि ( एक विष्णु, पक्षा०-एक घोड़े ) के एक पैरने बिस आकाशका बाक्रमण किया, उस भाकाशका हम अनेक हरियों (घोड़ों, पक्षा-भनेक विष्णुमों ) के चार पैरोंसे आक्रमण करने में लज्जाकी बात है, मानो ऐसा विचारकर माधे माधे आकाशमें पैरोंको उठाये हुए अधोमुख वे घोड़े ( आकाशके आक्रमण करने से ) निवृत्त हो गये। [कोकमें मी एक व्यक्तिके द्वारा किये गये कामको भनेक व्यक्तियों के द्वारा करनेपर उन्हें लज्जा होती है और वे इसी कारण अधोमुख होकर उस कार्यको करनेका विचार छोड़ देते हैं ] // 70 / / चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु 'श्राद्धनयेव सैन्धवाः / विहारदेश तमवाप्य मण्डलीमकारयन् भूरितुरङ्गमानपि / / 71 / / चमूचराइति / तस्य नृपस्य चमूचराःसेनाचरा चरेष्टच, सिन्धुदेशमवाः सन्धवाः अश्वाः, 'हयसैन्धवसप्तय'इत्यमरः। तत्र भव'इत्यागपत्ययः, तरसम्बंधिनोऽपिसैन्धवा 'तस्येदमित्यणा ते सादिनः अश्वसादिन इत्यर्थः,जिनोक्तिषुश्राद्धतयेव जैनदर्शनश्रद्धालुतयेवेश्युत्प्रेषा, श्रद्धा वृत्तिभ्योऽणि ति मत्वर्थोयोऽणप्रत्ययः तं विहारदेशं सञ्चार भूमि सुगतालय विहारो भ्रमणे स्कन्धे लीलायां सुगतालय' इति विश्वः / अवाप्य 1. 'श्राद्धतयैव' इति पाठान्तरम् /