________________ दशमः सर्गः। 603 स्निग्धस्वेति / पुनः किम्भूताम् ? स्निग्धत्वाय मासृण्यगुणाय, मायाजलं जल. गर्भताऽऽख्यो दोषः, 'रागस्वासश्च बिन्दुश्च रेखा च जलगर्भता। सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः // ' इति वाग्भटः / तथा लेपः वर्णोत्कर्षकारी द्रव्यविशेष. संयोगः, तयोः लोपः अभावः, ताभ्यां सयत्नानि कृतप्रयासानि, कथमपि तानि अनङ्गीकुर्वाणानि इत्यर्थः, यानि रत्नानि, उपलक्षणमेतत्, गुणसम्पत्तिदोषविरहाभ्यां शुद्धानीत्यर्थः, यती प्रयत्ने इति धातोः 'श्वीदितो निष्ठायाम्' इति इण्प्रतिषेधः, तेषां रत्नानाम् अंशुमजा किरणप्रसादः, सेव अंशुकाभा वस्त्रप्रभा यस्यास्तां, तथा नेपथ्यहीरद्यतिवारिवर्तिस्वच्छायम् आभरणवज्रप्रभाम्बुगतस्वप्रतिबिम्बं, 'विभाषा सेना' इत्यादिना छायाशब्दस्य नपुंसकत्वम, तेन सच्छायं सवर्ण, निजालिजालं जनसादृश्योत्प्रेक्षया तासामपि तत्समानसौन्दर्य वस्तु व्यज्यते // 94 // चिकनाहट, कृत्रिम जल तथा लेप ( मांडी-कलप ) के अभावमें प्रयत्नशाल रत्नोंकी विशुद्ध किरण के समान वस्त्रवाली ( अथवा-चिकनाहटके लिये कृत्रिम जल तथा लेपके अभावार्थ...) और भूषणों के हीराओंकी कान्तिरूपी जलके मध्यगत (प्रतिबिम्बित ) समान कान्तिवाली सखियोंके समूहवाली ( दमयन्तीको कटाक्षोंसे राजसमूहने देखा ) / [ दमयन्तीके वस्त्रकी चिकनाहट कृत्रिम जल तथा लेपके बिना ही रत्नप्रभाके जल के द्वारा वनी हुई थी और उसके भूषणोंमें जड़े गये हीराओंमें दमयन्तीके समान सौन्दर्यवाली सखियोंके समूहका प्रतिबिम्ब पड़ रहा था, ऐसी दमयन्तीको राज समूहने कटाक्षोंसे देखा ] विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च. रतीशदूतेन मधुवतेन कणें रहः किञ्चिदिवोच्यमानाम् // 95 / / विलेपनेति / पुनः किम्भूताम् ? विलेपनस्य चन्दनाद्यङ्गरागस्य, आमोदेन सौर. तत्सर्पिणा तद्न्धाकृष्टेन च, रतीशदूतेन कामसन्देशहारकेण, तदुद्दीपकेनेत्यर्थः, मधुव्रतेन भ्रमरेण, कर्णे किञ्चित् रहः रहस्यं, नल एव सभ्येषु सुन्दरतमः अतः स एव वरणीय इत्यादिरूपम, उच्यमानामिव कामदेवसंदिष्टं किमप्युपदेश्यमानामिव स्थिताम् इत्युत्प्रेक्षा / एतेन तस्यास्तदा किलकिञ्चितादिशृङ्गारचेष्टाविर्भावो व्यज्यते // अङ्गराग ( चन्दन-कर्पूरादिका लेप ) की सुगन्धिसे उत्पन्न हर्षसे आया हुआ, उस ( दमयन्ती ) के कर्णभूषण-कमलके पास उड़ता हुआ कामदेवका दूत भ्रमर कानमें मानो कुछ ( गुप्त काम-सन्देश कह रहा था ( ऐसी दमयन्तीको राज-समूहने कटाक्षोंसे देखा ) // विरोधिवर्णाभरणाश्मभासा मल्लाजिकौतूहलमीक्षमाणाम् / स्मरस्वचापभ्रमचालिते नु ध्रुवौ विलासाद् वलिते वहन्तीम।।१६।। विरोधीति / पुनः किम्भूताम् ? विरोधिवर्णानां श्वेतकृष्णादिनानावर्णानाम ,