________________ नैषधमहाकाव्यम् / सुधांशुरेष प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् / दसस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः // 4 // सुधांशुरिति / मत्सरिणः परशुभद्वेषिणः, क्षितीशाः भुवीति किमिति च पदवयस्य सर्वत्रान्वयः कार्यः, भुवि भूतले, एषः प्रथमः नवावतीणः, सुधांशुः मुख्य. चन्द्रः, किम् ? इति असौ भुवि द्वितीयः स्मरः किम् ? इति, अयं तृतीयः दस्त्रः आश्विनेयः, भुवि किम् ? इति च, दस्रयोर्द्वित्वेऽप्येकत्वविवक्षया एकवचनं, दयेकस्वेऽपि द्वित्वविवक्षायां द्वौ चन्द्रावविरुद्धम, पुष्पवत् दारादिशब्दवन्नियतवचनत्वा. भावात् / इतीत्थम्, इमं नलं, स्तुतिच्छलात् निनिन्दुः असमानसमीकरणेन स्तुति. लोकोत्तरस्य निन्दैवेति भावः / चन्द्रत्वाद्यत्प्रेक्षात्रयस्य संसृष्टिः // 41 // मत्सरी ( दूसरेके शुभमें द्वेष करनेवाले ) राजालोग यह पृथ्वीपर नवीन 'चन्द्रमा हैं क्या ? (अथवा-पृथ्वीपर नया दूसरा चन्द्रमा है क्या ?), यह पृथ्वीपर दूसरा कामदेव है क्या ?, यह पृथ्वीपर तीसरा अश्विनी-कुमार है क्या ? इस प्रकार ( उस नलकी ) प्रशंसाके व्याजसे निन्दा की। [पहले तो नलकी चन्द्र आदि कहकर राजाओंने प्रशंसा की, बादमें यह नल है, चन्द्रमा आदि नहीं है ऐसा कहकर उन नलकी निन्दा की ] // 41 // आधं विधोर्जन्म स एष भूमौ द्वैतं युवाऽसौ रतिवल्लभस्य / नासत्ययोर्मूर्त्तिरियं तृतीया इति स्तुतस्तैः किल मत्सरैः सः // 42 / / __ आधमिति / स एष नलः, भूमौ भूतले, विधोरिन्दोः, आद्यं जन्म प्रथमावतार इत्यर्थः, युवाऽसौ रतिवल्लभस्य कामस्य, द्वैतं द्वित्वं, द्वितीयकाम इत्यर्थः, इयं नलरूपा, नासत्ययोरश्विनोः, तृतीया मूर्तिः, इति स नलः, मत्सरैमरसरवद्भिः, 'मत्स. रोऽन्यशुभद्वेषस्तद्वत् कृपणयोरपि' इत्यमरः / 'अर्श आदिभ्योऽङ्' इति मत्वर्थीयो. ऽकारः / तैः स्तुतः किल ? स्तुतः खलु ? पूर्वश्लोकेन पुनरुक्तमपि कविना लिखि. तत्वात् स्थितं पूर्ववत् // 42 // ____ 'वह अर्थात् सुप्रसिद्ध यह ( नल ) पृथ्वीपर चन्द्रमाका पूर्वावतार है, यह युवक (नल) रतिपति (कामदेव ) का द्वैत है अर्थात् पृथ्वीपर दूसरा कामदेव है, यह मूर्ति ( मूर्त नल ) तृतीय अश्विनीकुमार है। इस प्रकार मत्सरी उन राजाओंने उस नलकी प्रशंसा की // 42 // इहेदृशाः सन्ति कतीति दुष्टैदृष्टान्तितालीकनलावली तैः / आत्मापकः किल मत्सराणां द्विषः परस्पर्धनया समाधिः // 43 // इहेति / दुष्टैः खलैः तैपैः, इह सभायाम, ईदृशाः नलसदृशाः,कति कियन्तोऽपि, सन्तीति अलीकनलावली इन्द्रवरुणयमानलपतिः, दृष्टान्तिता दृष्टान्तीकृता, तथा 1. मायानलोदाहरणान्मियस्तैरूचे समाः सन्त्यमुना कियन्तः' इति पाठान्तरम्। 2. 'परस्पर्द्धितया' इति पाठान्तरम् /