________________ 352 नैषधमहाकाव्यम् / तिते दृष्टे सति यथा ब्रह्मैवाद्वयमद्वितीयं 'वस्तु तस्य प्रमोदं हगानन्दमन्वभवदि. त्यर्थः। आनन्दस्य ब्रह्माभेदेऽप्युपचारानेदव्यपदेशः। अथाऽग्रदर्शनानन्तरं तस्य रोग्णः अशेषडष्टौ कृत्स्नदर्शने सति, द्वयोर्भावो द्विता, द्वितैव द्वैतम् / प्रज्ञादित्वात् स्वार्थेऽण् प्रत्ययः / तद्रहितमद्वैतं स्मर एवाद्वैतमद्वितीयं वस्तु तस्य मुदमन्वभवत् / अत्र ब्रह्मानन्दात् स्मरानन्दोऽधिक इति विवक्षितम् / तथा रोमापि रोमानादधिकं, तत्र यथाल्पदर्शनादल्पानन्दः, अधिकदर्शनादधिकानन्द इति यथा तथा शब्दार्थः, इस्थमौचिती कारणानुरूपं कार्यजन्मोचितमेवेत्यर्थः। अत्र ब्रह्मानन्दस्मरानन्द. योरेकस्मिन्नेव क्रमेण वृत्तिकथनात् 'एकस्मिन्नथ वानेकम्' इत्युक्तलक्षणो द्वितीयः पर्यायालङ्कारभेदः // 3 // ___नलने इस दमयन्तीके रोमाग्रको पहले देखने पर अद्वैत ब्रह्मका आनन्द प्राप्त किया, फिर उसको ( दमयन्तीको या रोमको ) सम्पूर्ण देखकर जैसा उचित था, इस प्रकार कामदेवजन्य आनन्दको प्राप्त किया। [ सुन्दरी जिस दमयन्तीके केवल रोमाग्रमात्र देखनेसे जब अद्वैत ब्रह्मानन्द होता है, तब उसे शेष रूपमें देखनेसे कामदेवजन्य आनन्द होना उचित ही है। नलको दमयन्तीके देखनेसे जो आनन्द हुआ, उसको तुलनामें ब्रह्मानन्द भी तुच्छ प्रतीत होता था) // 3 // पलामतिक्रम्य चिरं मुखेन्दारालोकपीयूषरसेन तस्याः / नलस्य रागाम्बुनिधौ विढे तङ्गौ कुचावाश्रयति स्म दृष्टिः / / 4 / / वेलामिति / नलस्य दृष्टिः तस्या मुखेन्दोरालोको दर्शनं प्रकाशश्च / 'आलोको दर्शनद्योती' इत्यमरः / स एव पीयूषममृतं तस्य रसेन स्वादेन, रागाम्बुनिधौ अनुरागसमुद्रे पृथु महती वेलां कालं मर्यादां च / 'वेला कालमर्यादयोरपि' इति विश्वः / अतिक्रम्य विवृद्धे प्रवृद्ध सति तुङ्गौ कुचावाश्रयतिस्म / मुखलग्ना दृष्टिः रागवशात्कुचयोः पपातेत्यर्थः। अत्र दृष्टिविशेषणसामान्याञ्चन्द्रोदये समवृद्धौ तन्मज्जनभयादुत्सेधाश्रयजनप्रतीतेः समासोक्तिरलङ्कारः / तेन चाब्धिमजनभयादि. वेत्युत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः // 4 // नलकी दृष्टिने उस दमयन्तीके मुखरूपी चन्द्रमाके दर्शनरूपी अमृतके रस ( पान या प्रेम ) से बड़ी मर्यादा ( तट, पक्षा०-दूत-कर्मसम्बन्धी मर्यादा) का उल्लङ्घन कर प्रेमरूपी समुद्र के बढ़नेपर ऊंचे दोनों का अवलम्बन किया। [ अन्य कोई व्यक्ति भी समुद्रके बढ़नेपर उच्च स्थानका आश्रय करता है। नल दमयन्तीका मुखचन्द्र देख अपने दूतकर्तव्य को भूल गये और उसके विशाल स्तनोंको सानुराग होकर देखने लगे ] // 4 // मग्नां सुपायां किमु तन्मुखेन्दोर्लग्ना स्थिता नत्कुचयोः किमन्तः / चिरेण तन्मध्यममुखतास्य दृष्टिः क्रशीयः स्खलनाद्भिया नु / / 5 / / मग्नेति / अस्य नलस्य दृष्टिस्तस्या भैम्याः मुखेन्दोस्सुधायां मना किमु, तत्कुचयोरन्तरभ्यन्तरे च लग्ना स्थिता किम् / उभयत्राप्यन्यथा कथं तावान् विलम्व इति