SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः अथ प्रियासादनशीलनादो मनोरथ: पल्लवितश्विरं यः / बिलोकनेनैव म राजपुञ्या: पत्या भवः पूर्णवनभ्यमानि // 1 // अयेति / अथ इन्द्रदूतीगमनानन्तरम् / भुवः पत्या नलेन, "पतिस्समास एवं" इति नियमादसमासे विसंज्ञाऽभावात् धिकार्याऽभावः, प्रियाया दमयन्त्या; आसा. दनं प्राप्तिः, शीलनं परिचितिः, तदादौ विषये आदिशब्दादाश्लेषादिसङ्ग्रहः। यो मनोरथः चिरं चिरात्प्रभृति पल्लवितः सातपल्लवः, स मनोरथो राजपुच्या विलो. कनेनैव पूर्णवत् फलितवदभ्यमानि अभिमेने / तथा ननन्देस्यर्थः। मन्यतेः कर्मणि लुङ्॥१॥ . इन्द्रदूतीके लौट जानेके बाद राजा नलका, मनोरथ प्रिया दमयन्तीको पानेके परि. शीलन करने ( उन-उन अनोंके रूपादि-कल्पना करने। अथवा-...को पाने तथा परिशीलन ) आदि ( 'आदि' शब्दसे आलिङ्गन, सम्भोग आदिका संग्रह है) के विषयमें पहले पल्लवित हुआ था। उसको उन्होंने राजकुमारी दमयन्तीके सम्यक् प्रकारसे देखनेले ही पूर्णके समान मान लिया। [ दमयन्तीको प्राप्त न होने पर भी केवल उसको देखनेसे ही नलको दमयन्तीकी प्राप्तिका आनन्द हुआ ] // 1 // प्रांतप्रताक प्रथम प्रियायामथान्तरानन्दसुधासमुद्रे / ततः प्रमोटाश्रपरम्परायां ममउजतस्तस्यरसो नृपस्य / / 2 / / प्रतीति / तस्य नृपस्य दृशौ नेत्रे प्रथमं प्रियायां भैम्यां, तत्रापि प्रतिप्रतीकं प्रत्यवयवं ममजतुः तामवयवशो ददशत्यर्थः / अथ तदनन्तरं अन्तः अन्तरात्मनि य आनन्दसुधासमुद्रः तस्मिन् ममज्जतुः दर्शनफलमानन्दं अनुबभूवतुरित्यर्थः। करणे कर्तृत्वोपचारः। ततः प्रमोदाश्रपरम्परायामानन्दबाष्पप्रवाहे ममज्जतुः। अत्र हग्रपस्यैकस्याधेयस्य क्रमात्प्रियावयवाचनेकाधारवृत्तित्वकथनात् पर्यायालङ्कारभेदः "क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि / एकस्मिन्नर्थवानेक पर्यायालकृतिधिा" // इति लक्षणात् // 2 // ___ पहले नलकी दृष्टि प्रिया दमयन्तीके प्रत्येक अवयवमें, फिर अन्तःकरणमें उत्पन्न आनन्दसमुद्र में तथा इसके बाद आनन्दाश्रुपरम्परामें निमग्न हो गयी / [नलको प्रियाके प्रत्येक अवयवों को देखनेसे आन्तरिक आनन्द हुआ तथा दोनों आखोंमें हर्षसे आंसू आ गये // 2 // ब्रह्माद्वयस्यान्वभवत्प्रमाद रामाय एवाग्रानरोभितेऽस्याः। यथोचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ॥ 3 // ब्रह्मेति / असौ नलः, अस्या भैम्याः, रोमान एव रोमाग्रमाने अग्रे प्रथमं निरी. 1. "-दन्वमानि"। इति पाठान्तरम् /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy