________________ द्वितीयः सर्गः कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम // 25 // हृतसारमिति / इन्दुमण्डलं दमयन्तीवदनाय तनिर्माणायेत्यर्थः / 'क्रियार्थोपप. दस्येति चतुर्थी, वेधसा हृतसारमुद्धृतमध्यामिव, कुतः? कृतमध्यबिलं विहितमा भयरन्ध्रमत एव धृतो गम्भीरखनीखस्य निम्नमध्यरन्ध्राकाशस्य नीलिमा नल्य. न्तथा विलोक्यते, 'खनिः खियामाकरः स्यादित्यमरः। 'कृदिराकादक्तिन' इति डीप मित्र कलापह्नवेन खनीलिमारोपादपहवभेदः, स च कृतमध्यबिलमित्येत. स्पदार्थहेतुककाग्यलिङ्गानुप्राणितः, तदपेक्षा चेयं हृतसारमियुरप्रेक्षेति सङ्करः। तया चोपमा व्यज्यत इति पूर्ववत् ध्वनिः // 25 // दमयन्तीके मुख ( को बनाने ) के लिए ब्रह्माके दारा ( बीचसे ) लिये गये सारवाला बोनमें बिलयुक्त चन्द्रमा गहरे गढ़े के आकाशके नीलापनसे युक्त दिखलाई पड़ रहा है // 25 // धृतलान्छनगोमयाञ्चनं विधुमालेपनपाण्डरं विधिः / भ्रमयत्युचितं विदर्भजानननीराजनवर्द्धमानकम् // 26 // धृतेति / विधिद्ब्रह्मा धृतं लाच्छनमक एव गोमयाञ्चनं मध्यस्थितगोमयसंश्लेष. णम् एनम् मालेपनपाण्डरं निजकान्तिसुधाधवलितमित्यर्थः, विधुं चन्द्रमेव विदर्भ जाननस्य वैदर्भामुखस्य नीराजनवर्द्धमानकं नीराजनशराबम् 'शरावो वर्द्धमानक' इत्यमरः / किरणदीपकलिकायुक्तमिति भावः / भ्रमयस्युचितम् लोकोत्तरस्वात् इति भावः, एवं नीराजयन्तीति देशाचारः। अत्र विधुतल्लान्छनादेन राजनशरावगोमः यादित्वेन निरूपणारसावयवरूपकम् // 26 // ब्रह्मा कलङ्करूप (गोबर ) पूजनसे युक्त तथा ( चउरठ-चावल के चूर्णसे बने) ऐपन के लेपसे श्वेतवर्ण चन्द्ररूप दमयन्तीके मुखकी आरतीके शराब ( दकनी-पात्रविशेष) को ठीक ही घुमा रहा है / [ लोकमें दृष्टिदोष हटाने के लिए ढकनी आदिमें गोबर रख कर तथा उसे ऐपन (चावल के चूर्ण ) से लीपकर जिस प्रकार आरती धुमायी जाती है, उसी प्रकार ब्रह्मा कलरूप गोबर तथा श्वेतिमारूप ऐपनसे युक्त चन्द्रको दमयन्तीके मुखकी भारतीका पात्र (थाल या ढकनी ) घुमाता है, यह उचित ही है ] // 26 // सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् / अधुनापि न भङ्गलक्षणं सलिलोन्मजनमुज्झति स्फुटम् // 27 // सुषमेति / सुषमा एरमा शोभा सैव विषयः यस्मिन् परीक्षणे जलदिव्यशोधने कृते निखिलं पद्म पद्मजातं तन्मुखापादानात् भङ्गावधित्वादमाजि भभनि स्वयमेव भग्नमभूदित्यर्थः, स्फुटं, कर्तरि लुङ , 'मझेच चिणीति वैभाषिको नकारलोपः। अतएवाधुनापि भङ्गलक्षणम्पराजयचिह्न सलिलादुन्मजनं क्षणमपि नोउझति न जहाति / जलदिव्योन्मजनस्य पराजयलिङ्गत्वस्मरणादिति भावः। उन्मजनक्रियानिमित्तेयं भगोत्प्रेक्षा // 27 //