________________ नवमः सर्गः 363 पूर्वोक्त व्याख्याकी प्रामाणिकता सन्दिग्ध है / "शितीकृतः" ऐसा पाठ मानें तो ठीक है // 123 // धियाऽऽत्मनस्तावदचारु नाचिरं परस्तु यद्वेद स तद्वदिष्यति / जनाऽवनायोद्यमिनं जनार्दनं क्षये जगज्जीवपिबं वदञ् शिवम् // 124 / / अन्वयः - अथ वा ) तावत् आत्मनो धिया अचारु न आचरं, तु जना:वनाय उद्यमिनं जनार्दनं, क्षये जगज्जीवपिवं शिवं घदन् परः यत् वेद स तद् वदिष्यति / / 124 // व्याख्या --( अय वा ) तावत्, आत्मनः = स्वस्य, धिया= बुद्धया, बुद्धिपूर्वमिति भावः / * अचारु = असाधु, स्वनामप्रकाशनरूपमिति भावः / न आचरं = न आचरितवान्, न अकार्पमिति भावः / तु = परन्तु, जनाऽवनाय = लोकरक्षणाय, उद्यमिनम् = उद्योगिनं, विष्णमिति शेषः / जनाऽदनं = लोक. पीडकं, क्षये = प्रलये, जगज्जीवपिवं = लोकप्राणिसंहर्तारं, रुद्रमिति शेपः / शिवं = कल्याणकारकं, वदन् = अभिदधत्, शिवम् अशिवं, अशिवं च शिवं वदन्निति भावः / परः = अन्यो जनः, यत् = उचितम् अनुचितं वा, वेद = जानाति, सः = परो जनः, तद्, वदिष्यति = कथयिष्यति, निर्मर्यादो लोको, यद्वदेत्, परं ममापराधाऽभावे अन्तर्यामी भगवान् साक्षीति भावः / / 124 / / अनुवादः-जानबूझकर मैंने अनुचित नहीं किया है, परन्तु लोककी रक्षाके लिए उद्योग करनेवाले विष्णुको जनार्दन ( लोकपीडक ) और प्रलयकाल में जगत के प्राणियोंका संहार करनेवाले न्द्रको शिव ( कल्याणकारक ) कहनेवाला अन्य जन जो जानता है वही कहेगा / / 124 / / टिप्पणो-अचारु = न चोर, तत ( न० ) / आचरम् = आइ+ चर+ लड + मिम् / अद्यतन काल के लिए लइका प्रयोग अनुचित है अत: "अवारिपम्" ऐसा लुका प्रयोग उचित है। जनावनाय = जनानाम् अवनं, तस्मै ( प० त० ) / उद्यमिनम् = उद्यमः अस्याऽस्तीति उद्यमी, तम, उद्यम+इनि+ अम् / जनार्दनम् = अर्दयनीति अर्दनः, अर्द + णिच् + ल्यु ( अन; + सु, "नन्द्यादि" गणमें पड़े जानेसे ल्यु प्रत्यय / जनानाम् अर्दनः, तम् (प० त० ) / जगज्जीवपि = जगति जीवाः ( स० त०)। पिबतीति पिबः "पा" धातुमे "पाघ्रामाधेड्दशः णः” इस सूत्रसे श प्रत्यय / जगज्जीवानां पित्रः, तम् (प० त०)। मर्यादारहित लोक जो कहना हो कहे, पर मेरी निर्दोषतामें