________________ नवमः सर्गः 361 अपि = दृष्ट्वा अपि, ज्ञात्वा अपीति भावः। अवाप्तसंस्कारतया = उद्बुद्धदूतत्ववासनत्वेन, गिरः = वचनानि, दूत्याऽनुकूलान्येवेति भावः, असृजत् = अवोचदिति भावः // 121 // अनुवाद:-भ्रान्तिके अनन्तर नलने मुनिके समान तत्त्वज्ञानसे युक्त होते हुए अपने स्वरूप ( नलभाव ) को प्रकाशित करनेवाले अपनेको समझ लिया / तब प्रकृतिस्थ अपनेको जानकर भी दूतत्वकी वासना उबुद्ध होनेसे बोलने लगे // 121 // टिप्पणी-प्रबोधवान् प्रबोध+मतु+। प्रकाशयन्तं = प्र+काश् + णिच् + लट् ( शतृ)+ अम् / प्रपन्नांप्र+पत्+क्त+ टाप् + अम् / विलोक्य%D वि+ लोक + क्त्वा ( ल्यप् ) / अवाप्तसंस्कारतया = अवाप्तः संस्कारो येन सः (बहु० ), तस्य भावस्तत्ता तया, अवाप्तसंस्कार+तल+टाप +टा। जिस प्रकार मुनि योगसे आत्मतत्त्वका ज्ञान प्राप्त करके भी वासनावश बाहय विषय. का अनुसन्धान करता है उसी तरह नल भी अपने स्वरूपको प्रकाश करके भी फिर संस्कारवश दूतभावका ही अनुसरण कर बोलने लगे, यह भाव है / इस पद्यमें उपमा अलङ्कार है / / 121 // अये ! मयाऽऽस्मा किमनिह नतीकृत: ? किमत्र मन्ता स तु मां शतक्रतुः ? / पुरः स्वभक्त्याऽथ नमन् ह्रियाऽविलो विलोकिताहे न तदिङ्गितान्यपि // 122 // अन्वयः-अये ! मया आत्मा किम् अनिह नुतीकृतः ? अत्र स शतक्रतुस्तु मां किं मन्ता ? पुर: स्वभक्त्या नमन अथ हिया आविल: ( सन् ) तदिङ्गितानि अपि न विलोकिताहे / / 122 / / व्याख्या--अये=बत !, मया, आत्मा-स्वस्वरूपं, कि किमर्थम् अनिह नुतीकृतः = प्रकाशितः, अत्र = अस्मिन्, मत्कृताऽऽत्मप्रकाशन इति भावः / सः = प्रसिद्धः, शतऋतुः = इन्द्रः, तु, मां = स्वीकृतदौत्यं, कि मन्ता = कि मंस्यते ? पुरः = पूर्व, स्वभक्त्या = आत्मभक्त्या, नमन् - प्रणमन्, अथ = पश्चात्, ह्रिया = लज्जया, हेतुना। आविल: = कलुपः सन्, तदिङ्गितानि अपि = इन्द्रचेष्टितानि अपि, न विलोकिताहे = नो विलोकयिष्यामि / स्वाऽपराधादिन्द्रमुखं द्रष्टुमपि नोत्सह इति भावः // 122 / / अनवादः-हाय ! मैंने अपने स्वरूपको क्यों प्रकाशित किया ? इस मेरे कार्यमे इन्द्र मुझे क्या समझेगे ? पहले अपनी भक्तिसे प्रणाम करता हुआ पीछे लज्जास कलुप होकर इन्द्रकी चेष्टाओंको भी नहीं देखंगा॥ 122 //