________________ 356 नैषधीयचरितं महाकाव्यम् ___ अनुवादः-(हे प्रिये ! ) आलिङ्गन करो। परस्परमें मिले हुए हम दोनोंके दो हृदयोंमें कामदेवके बाणोंको स्थान न मिले। मेरे कठोर इस वक्षःस्थलको तुम्हारे कठिन कुचोंका सेवक होना उचित है // 116 // टिप्पणी परिष्वजस्व = "स्वञ परिष्वङ्गे" धातुसे लोट् + थास्, "दंशसञ्जस्वजां शपि" इससे अनुनासिकलोप / “परिनिविभ्यः सेवसितसयसिवु. सहसुट्स्तुस्वञ्जाम्" इससे षत्व। हृदयद्वये = हृदययोर्द्वयं, तस्मिन् (ष० त०)। अदालाशबाणता = अविद्यमानः अवकाशः येषां ते ( नञ् बहु०), अनवकाशा बाणा यस्य सः अनवकाशबाणः (बहु०), तस्य भावः तत्ता, अनवकाशबाण+तल+टाप्+सु / उरस्टती = उरसः तटी (ष० त० ) / त्वत्कुचयोः = तव कुची, तयोः (10 त०)। परिचारिका = परिचरतीति परि + चर+ण्वल (उपपद०)+टाप+सु / कठोर कुचोंकी सेवा करनेके लिए कठोर वक्षःस्थल ही उपयुक्त है ऐसा कहनेसे इस पद्यमें सम अलङ्कार है, उसका लक्षण है-"समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः / ' (सा० द० 10-71 ) // 516 // शुभाइटवर्गस्त्वदनङ्गजन्मनस्तवाऽपरे लिख्यत यत्र रेखया। . मदीयदन्तक्षतराजिरञ्जनः स भूर्जतामर्जतु बिम्बपाटलः // 117 // अन्वय:-(हे प्रिये ! ) यत्र तव अधरे रेखया त्वदनङ्गजन्मनः शुभाऽष्टवर्गः अलिख्यत / मदीयदन्तक्षतराजिरजनः बिम्बपाटल: स भूर्जताम् अर्जतु // 11 // व्याख्या-यत्र = यस्मिन्, तव भवत्याः, अधरे = ओष्ठे, रेखया = रेखाभिः (जातावेकवचनम् ) / त्वदनङ्गजन्मनः = त्वदीयमन्मथोत्पत्तः, शुभाऽष्टवर्गः = कल्याणसूचकाऽष्टवर्गः, अलिख्यत = लिखितः, ज्योतिर्विदा ब्रह्मणवेति शेषः। मदीयदन्तक्षतराजिरञ्जनः = मद्दशनक्षतपङ्क्तिरागकरणः, बिम्बपाटल: = बिम्बफलम् इव रक्तवर्णः, सः अधरः, भूर्जतां-भूर्जपत्रत्वम्, अर्जतु-भजतु // 117 // ____ अनुवादः-(हे प्रिये ! ) जिस तुम्हारे अधरमें रेखाओंसे तुम्हारे कामकी उत्पत्तिका कल्याणसूचक अष्टवर्ग लिखा गया है। मेरे दन्तक्षतोंसे रंगनेसे बिम्बफलके समान लाल वह अधर भूर्जपत्रके भावका उपार्जन करे / / 117 // टिप्पणी त्वदनङ्गजन्मनः = तव अनङ्गः (10 त०), तस्य जन्म, तस्य (प० त० ) / शुभाष्टवर्गः = अष्टानां वर्गः (ष० त० ), शुभसूचकः अष्टवर्गः ( मध्यमपद समासः) / बालककी उत्पत्तिके अनन्तर ज्योतिषी उसका जन्मकालिंक सूर्य आदि सात और राहु कुल आठ ग्रहोंका शुभवर्ग लिखते हैं,