________________ नवमः सर्गः 337 प्रार्थना करनेसे विचित्र अलङ्कार है। उसका लक्षण है-"विचित्रं तद्विरुतस्य कृतिरिष्टफलाय चेत् / " ( सा० द० 10-71 ) // 92 // न काकुवाक्यरतिवाममङ्गजं द्विग्त्सु याचे पवनं तु दक्षिणम् / दिशापि मडस्म किरत्वयं तया प्रियो यया वैरविषिर्वधावषिः // 5 // अन्वयः -द्विषत्सु अतिवामम् अङ्गजं काकुवाक्यः न याचे, तु दक्षिणं पवनं याचे / अयं यया दिशा प्रियः ( संचरते ) तया (दिशा ) मद्भस्म किरतु, वैरविधिः वधाऽवधिः // 93 // व्याख्या-द्विषत्सु = शत्रुषु, वियोगिशत्रुचन्द्रादिष्विति भावः / अतिवामम् = अतिकुटिलम्, अङ्गजं = कामं, काकुवाक्यः = करुणवचनः, न याचे = न प्रार्थये, तु - किन्तु, दक्षिणं = दक्षिणदिग्भवं दाक्षिण्ययुक्तं च, पवनं = मलया:निलं, याचे = प्रार्थये, अयं = दक्षिणपवनः, यया, दिशा = काष्ठया, प्रियः = वल्लभः नलः, संचरते इति शेषः / तया = दिशा, मद्भस्म = मद्भसितं, किरतु = विक्षिपतु शत्रुपक्षस्थो दक्षिणवायुः कथमुपकरिष्यति इत्याशङ्कां समाधत्ते--वैरविधिरिति / यतः--वैरविधिः = शत्रुताऽऽचरणं, वधाऽवधिः = मरणाऽन्तः / “मरणाऽन्तानि वैराणि" इति न्यायादिति भावः / / 93 // ___ अनुवादः-मैं शत्रुओंमें अत्यन्त कुटिल कामदेवसे याचना नहीं करती हूँ, किन्तु दक्षिण ( दाक्षिण्ययुक्त वा मलयसम्बन्धी ) वायुसे याचना करती हूं। जिस दिशासे मेरे प्रिय ( नल) चलते हैं उसी दिशामें यह दक्षिणवायु मेरे भस्मको फैला दे, क्योंकि मरनेके बाद शत्रुता भी समाप्त हो जाती है / / 93 // टिप्पणी-द्विषत्सु = द्विष+ लट् ( शतृ ) +सुप् / अतिवामं = "वामी वल्गुप्रतीपो द्वौ" इत्यमरः / अङ्ग जम् = अङ्गाज्जातः, तम् “पञ्चम्यामजातो" इससे ड प्रत्यय / अङ्ग+ जन् + ड: ( उपपद० )+अम् / “अङ्गजं रुधिरेऽनङ्गकेशपुत्रमदेऽङ्गजः / " इति विश्वः / काकुवाक्यः = काकोर्वाक्यानि, तैः (10 त०)। याचे = याच + लट् + इट् / किरतु - + लोट् +तिप् / वरविधिःवरस्य विधिः (10 त०)। वधाऽवधिः = वधः अवधिः यस्य सः ( बह० ) / इस पद्य में अर्थान्तरन्यास अलङ्कार है / / 93 // अमनि गन्छन्ति युगानि न क्षणः, कियत्सहिष्ये, न हि मत्युरस्ति मे। स मां न कान्तः स्फुटमन्तरुज्निता, न तं मनस्तच्च न कायवायवः / / 94 // अन्वयः--गच्छन्ति अमूनि युगानि, क्षणो न / कियत् सहिष्ये / हि मे मृत्युः 22 न० न०