________________ 322 नेवधीयचरितं महाकाव्यम् याचेत यदि = प्रार्थयेत् चेत्, तदा = तस्मिन् समये, कयं केन प्रकारेण, अस्य -दिवोधवस्य, इन्द्रस्य, जीवितेश्वरी प्राणेश्वरी, न भवेः = न स्याः, भवे. रेवेति भावः / हि = यतः, सः = पूर्वोक्तः, भूरुहः = वृक्षः, कल्पशाखीति भावः / मोषयाच्नः = निष्फलप्रार्थनः, न = नो भवति, सफलप्रार्थनो भवतीति भावः // 74 / / / अनुवादः- हे भीरु ! इन्द्र किसी समय अपने नन्दनकाननके प्राङ्गणमें स्थित कल्पवृक्षसे तुम्हें मांगेंगे तो तुम कैसे इन्द्रकी प्राणेश्वरी नहीं होगी ? क्योंकि वह कल्पवृक्ष प्रार्थनाको सफल करनेवाला है / / 74 // टिप्पणी- भीरु - बिभेतीति भीरूः, तत्सम्बुद्धी, भी धातुसे "भियः क्रुक्लु. वनो" इस सूत्रसे प्रत्यय, "ऊडुतः" इसमे ऊङ् और सम्बुद्धि में ह्रस्व, यह महोपाध्याय मल्लिनाथका कथन है, . ..शब्द मनुष्यजातिवाचक नहीं है, इसलिए ऊङ्की प्राप्ति सन्दिग्ध है, ९से प्रयोग़में कवियोंकी निरङ्कुशता प्रतीत होती है। निजाऽङ्गनाऽलयं = निजस्य अङ्गनं (ष० त०)। तत् आलयो यस्य, तम् (बहु०) / कल्पशाखिनं कल्पपूरकः शाखी, तम् (मध्यम० समास०) / कल्पः संकल्पः / याच धातु द्विकर्मक है, "कल्पशाखिनम्" यह गौण कर्म है / "त्वाम्" यह मुख्य कर्म है / याचेत = याच् + लिङ् (विधिमें ) + त / जीवितेश्वरी = जीवितस्य ईश्वरी (ष० त०)। भवे: भू+लिङ् (विधिमें)+ सिप्। भूरुहः = भुवि रोहतीति, भू + रुह + कः ( उपपद०)+ सु / मोषयाच्नः मोघा याच्या यस्य सः ( बहु० ) // 74 // शिखी विधाय त्वदवाप्तिकामनां स्वयं हुतस्वाऽऽशहविः स्वमूर्तिषु / ऋतुं विधत्ते यदि सार्वकामिकं कथं स मिथ्याऽस्तु विधिस्तु वैदिकः ? // 75 / / अन्वय:- ( हे दमयन्ति ! ) शिखी त्वदवाप्तिकामनां विधाय स्वमूर्तिषु स्वयं हुतस्वांऽशहविः सार्वकामिकं ऋतुं विधत्ते यदि ( तदा ) स वैदिको विधिस्तु कथं मिथ्या अस्तु ? // 75 // व्याख्या-शिखी = अग्निः, त्वदवाप्तिकामनां = त्वत्प्राप्तीच्छां, विधाय = कृत्वा, स्वमूर्तिषु = आत्मशरीरेषु, आहवनीयादिष्विति भावः / स्वयम् = आत्मना एव, हुतस्वांऽशहविः = दत्ताऽऽत्मभागहवनीयः, सार्वकामिकं = सर्वकामप्रयोजनकं, ऋतुं = यज्ञं, विधत्ते यदि-करोति चेत्, तदा, सः = सार्वकामिकः, वैदिकः = श्रुतिप्रतिपादितः, विधिस्तु = अनुष्ठानं तु, कथं = केन प्रकारेण, मिथ्या = असत्यभूतः, निष्फल इति भावः, अस्तु = भवतु // 75 //