SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ नवम सर्गः 293 क्व वा=कुत्र वा लोके, निधिः शेवधि, महापद्मादिरित भावः / निर्धनं दरिद्रम्, एति = आगच्छति, क्व वा = कुत्र वा लोके, सः = निधनः, कवाटम् = अररं, घटयन् = आवृण्वन्, निरस्यति = निराकरोति, द्वारं पिधाय निषेधतीति भावः / "वाक्कवाटम्" इति पाठान्तरे वचनरूपं कवाटमित्यर्थः // 39 .. अनुवादः-( हे दमयन्ति ! ) इन्द्र आदि दिक्पाल भी तुम्हें चाहते हैं, आश्चर्य है ! तुम भी उनसे पराङ्मुखी हो यह और भी आश्चर्य है / कहाँ निधि निर्धनके पास जाती है और कहाँ वह ( निर्धन ) दरवाजा बन्द करता हुआ उसे हटाता है ? // 39 // टिप्पणी-तन्वते = तनु + लट +झः / निर्धनं = निर्गतं धनं यस्मात, तम् ( बहु० ) / घटयन् = घट + मिच् + लट् ( शत् ) + सु / निरस्यति - निर् + असु+लट् + तिप् / इस पद्यमें दृष्टान्त अलङ्कार है / / 39 / / सहाखिलस्त्रीषु वहेऽवहेलया महेन्द्ररागाद् गुरुमादरं त्वयि / त्वमोदृशि श्रेयसि सम्मुखेऽपि तं पराङ्मुखो चन्द्रमुखि ! न्यवीवृतः // 40 // अन्वयः-हे चन्द्रमुखी ! महेन्द्ररागात् त्वयि गुरुम् आदरम् अखिलस्त्रीषु अवहेलया सह वहे, ईदृशि श्रेयसि सम्मुखे अपि त्वं पराङ्मुखी ( सती ) तं न्यवीवृतः // 40 // ____ व्याख्या-हे चन्द्र मुखि हे शशिवदने, महेन्द्ररागात्-शक्राऽनु रागात्, हेतोः, त्वयि = भवत्यां, गुरु = महान्तम्, आदरं = सम्मानम्, अखिलस्त्रीषु = सकलललानासु, इन्द्राणीप्रभृतिष्विति भावः, अवहेलया सह = अनादरेण समं, वहे %D धारये / त्वामेव परमभाग्यवतीं मन्य इति भावः / ईदृशि = एतादृशे, श्रेयसि = कल्याणे, सम्मुखे अपि =अभिमुखे सत्यपि, त्वं, पराङ्मुखी = विमुखी सती, तम् = आदरं, न्यवीवृतः = निवर्तितवती असि // 40 // अनुवाद:--हे चन्द्रमुखि ! इन्द्रके अनुरागके कारण तुममें आदरको अन्य सभी स्त्रियोंमें अनादरके साथ धारण करता हूँ। ऐसे कल्याणके उपस्थित होनेपर भी तुम पराङ्मुख होकर उसे लौटा रही हो // 40 // टिप्पणी-चन्द्रमुखि = चन्द्र इव मुखं यस्याः सा, तत्सम्बुद्धौ ( बहु 0 ) / महेन्द्ररागात् = महांश्चाऽसौ इन्द्रः (क० धा० ), तस्य रागः, तस्मात् (10 त० ), हेतुमें पञ्चमी / अखिलस्त्रीषु = अखिलाश्च ताः स्त्रियः, तासु ( क. धा० ) / वहे = वह धातुमें स्वरितकी इत्संज्ञा होनेसे आत्मनेपद, लट् + इट् /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy