SearchBrowseAboutContactDonate
Page Preview
Page 860
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 269 कथा - प्रश्नोक्तिः, वृथा = व्यर्थप्राया। नामापरिज्ञाने कथमावयोः संवादाऽऽदिव्यवहार इत्यत आह--शमे इति / आवयोः = तव मम च, समक्षव्यवहार प्रत्यक्षसंवादादिव्यवहार, विधातुं - कतुं, युष्मदस्मदी पदे = त्वम् अहम् इत्येतो शब्दो, क्षमे = समर्थे, खलु = निश्चयेन // 9 // . अनुवाद:-हे दमयन्ति ! कैसी अक्षरपङ्क्ति किस अनुक्रमसे मेरे नामके सौरपर सङ्केतित है अर्थात् "तुम्हारा क्या नाम है" यह प्रश्न व्यर्थ है / हम दोनोंको प्रत्यक्ष व्यवहार करनेके लिए युष्मद् और अस्मद् ( तुम और मैं ) ये पद ही समर्थ हैं // 9 // टिप्पणी--वर्णपद्धतिः = वर्णानां पद्धतिः (10 त०)। आवयोः = त्वं च अहं च आवां, तयोः ( एकशेष० ), "त्यदादीनां मिथः सहोक्तो यत्परं तच्छिष्यते" इति वार्तिकसे अस्मद् शब्द शेष है / समक्षव्यवहारम् अक्ष्णोर्योग्यं समक्षम् ( गथाके अर्थमें अव्ययीभाव ), "प्रतिपरसमनुभ्योऽक्ष्णः" इस वार्तिकसे समा. साऽन्त टच् / “यस्येति च" इस मूत्रसे इकारका लोप / समक्षं व्यवहारस्तम् ( सुप्सुपा० ) // 9 // यदि स्वभावान्मम नोज्ज्वलं कुलं, ततस्तदुद्भावनमोचिती कुत: ? / अथाऽवदातं तवहो ! विडम्बना यथा तथा प्रेष्यतयोपसेदुषः // 10 // अन्वयः-(हे दमयन्ति ! ) मम कुलं स्वभावात् उज्ज्वलं न यदि, ततः तदुद्भावनं यथा कुतः औचिती ? अथ अवदातं, तत् यथा प्रेष्यतया उपसेदुपः मम तत् विडम्बना / अहो ! // 10 // _____घ्याख्या--मम, कुलं = दंशः, स्वभावात् = निसर्गात, उज्ज्वलं = निर्मलम, अकलङ्कमिति भावः, न यदि = न चेन, ततः = तर्हि, तदुद्भावनं तत्प्रकाशनं, कृतः = कस्मात्, औचिती = औचित्यम्, नोचितमित्यर्थः। अथ = अथ वा, अवदातम् = उज्ज्वलं, कुलमिति शेषः / तत् = तदपि, यथा तथा कथञ्चिदपि, प्रेष्यतया = भृत्यत्वेन, दूतरूपेणेति शेषः / उपसेदुपः = प्राप्तस्य, मम, तत् = कुलोद्भावनं, विडम्बना = परिहासः / अहो = आश्चर्यम् ! // 10 // अनुवादः--(हे दमयन्ति ! ) मेरा वंश स्वभावसे ही निर्मल नहीं है तो उसको कहने में क्या औचित्य है ? अथ वा निर्मल है तो भी किसी तरह भृत्य(दूत ) के तौरपर आनेवाला मेरा कुलको वतलाना उपहास ही है / आश्चर्य है ! // 10 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy