________________ नैषधीयचरितं महाकाव्यम् प्यास जलसे दूर होती है, अधिक होनेपर भी दूधसे और शहदसे भी कभी दूर नहीं होती है // 5 // टिप्पणी-श्रवःसुधाः = श्रवसोः सुधाः (10 त०)। भवन्नाम्नि = भवतो नाम, तस्मिन् (ष० त०)। श्रुतिस्पृहा = श्रुतेः स्पृहा (10 त० ) / पिपासुता = पातुम् इच्छुः पिपासुः, पा+सन् + उः / पिपासोर्भावः, पिपासु+ तल+टाप+ मू। उपति = उप+ इण + लट् + तिप् / इस पद्य में दृष्टान्त अलङ्कार है // 5 // बिति वंशः कतमस्तमोऽपहं भवादशं नायकरत्नमीदशम् ? | तमन्यसामान्यधियाऽवमानित त्वया महान्तं बहु मन्तुमुत्सहे // 6 // अन्वयः--( हे महोदय ! ) तमोऽपहं भवादृशम् ईदृशं नायकरत्नं कतमो वंशः विति ? अन्यसामान्यधिया अवमानितं त्वया महान्तं तं बहु मन्सुम् उत्सहे // 6 // ___ व्याख्या--तमोऽपहं = शोकनाशकम्, अन्धकारनाशकं वा, भवादृशं = भवत्सदृशम, ईदृशम् = एतादृशं, नायकरत्नं = राजश्रेष्ट हारमध्यमणि च, कतमः = कः, वंशः = कुलं वेणुश्च, विति = धारयति / किमर्थमितिचेत्-- अन्यसामान्य धिया = सर्वसाधारणबुद्धया, अवमानितम् = अपमानितं, तथाऽपि त्वया = भवता, महान्तं = महत्तरं, तं = वंशं, बहु = अधिकं यथा तथा, मन्तुं = सम्मानयितुम्, उत्महे = उत्साहं करोमि, सर्वोऽपि वंशो मान्यः पुरुप. श्रेष्ठ रेव प्रकाशते न स्वरूपत इति भावः / / 6 / / ___ अनुवादः-- हे महोदय ! ) जैसे अन्धकारको नष्ट करनेवाले श्रेष्ठ रत्नको कोई वंश / बांस ) धारण करता है वैसे ही शोकको नष्ट करनेवाले आपके सदृश ऐसे राजश्रेष्ठको कौन-सा वंश ( कुल ) धारण करता है ? अन्यसाधारण बुद्धिसे अपमानित परन्तु आपसे ऊत्कृष्ट उस वंशको अधिक सम्मान करनेके लिए उत्साह करती हूँ॥ 6 // टिप्पणी--तमोपहं = तमः अपहन्तीति, तत् “अपे क्लेशतमसोः" इस सूत्रसे ड प्रत्यय, अप+हन् +ड:+ अम् / नायकरत्न = नायकानां रत्न, तत् / "नायको नेतरि श्रेष्ठे हारमध्यमणावपि / " इति विश्वः / नेता और हारके मध्यमणिको भी "नायक" कहते हैं। अन्यसामान्यधिया = अन्येषु सामान्य ( स० त०), तस्य धीः, तया (प० त०)। अवमानितम् = अव+ मन् + णिच् + क्तः + अम् / उत्सहे = उद्+ सह + लट् + इट् / सम्पूर्ण वंश मान्य