________________ नवमः सर्गः 265 इत्यत्रेति भावः, ईक्षिता = दृष्टा, प्रकाशिताऽर्था इति भावः / ईदृशी, भवतः = तव, सरस्वती = वाणी, क्वचित् = कुत्रचिद् देशे, प्रकाशां = प्रकाशजलां, क्वचित् = कुत्रचिद्देशे, अस्फुटाऽर्णसम् = अप्रकाशजलां, सरस्वती = वाणी, सरस्वती च = सरस्वतीनदीं च, जेतुमनाः = जेतुकामा, अस्तीति शेषः // 4 // अनुवाद:--(हे महोदय ! ) मेरे प्रश्नमें कहींपर अप्रकाशित और कहींपर प्रकाशित ऐसी आपकी वाणी कहींपर दृश्य जलवाली और कहींपर अदृश्य जलवाली सरस्वती (नदी) को और सरस्वती (वाणी) को जीतना चाहती है // 4 // _ टिप्पणी--अनुयोगे = "प्रश्नोऽनुयोग: पृच्छा च" इत्यमरः / अदृश्यमाना= न दृश्यमाना ( नत्र०)। ईक्षिता = ईक्ष + क्तः ( कर्ममें )+टाप+सु / सरस्वती = "सरस्वती नदीभेदे गोवाग्देवतयोरपि / " इति विश्वः / अस्फटाsणसं = न स्फुटम् (नज०) / अस्फुटम् अर्णः (जलम्) यस्याः सा अस्फुटाऽर्णाः, ताम् (बहु०), "अम्भोऽर्णस्तोयपानीयनीरक्षीराऽम्वुशम्बरम् / " इत्यमरः / जेतुमना:जेतुं मनो यस्याः सा। वह०), "तुं काममनसोरपि" इससे मकारका लोप / इस पद्यमें नलकी वाणीके सरस्वती नदीके धर्म में सम्बन्धसे सरस्वतीको जीतनेके उत्प्रेक्षा व्यञ्जक पदके अभावसे प्रतीयमानोत्प्रेक्षा है उससे उपमा व्यङ्गय है / अत: अलङ्कार से अलङ्कारकी ध्वनि है // 4 // गिरः श्रुता एव तव श्रवःसुधाः, श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा / पिपासुता शन्तिमुपैति वारिणा न जातु दुग्धान्मधुनोऽधिकादपि // 5 // अन्वयः-(महोदय ! ) श्रवःसुधा: तव गिरः श्रुता एव, तु भवन्नाम्नि श्रुतिस्पृहा न श्लथा / तथा हि-पिपासुता वारिणा शान्तिम् उपति अधिकार अपि दुग्धात् मधुनः अपि जातु शान्ति न उपेति // 5 // व्याख्या-श्रवःसुधाः= कर्णाऽमृतानि, तव-भवतः, गिरः = वाचः, श्रुता:आकणिताः, एव, तु= किन्तु, भवत्नाम्नि-भवदभिधानविषये, श्रुतिस्पृहा = श्रवणेच्छा, न श्लथा, न शिथिला, न निवृत्तेति भावः / तथा हि-पिपासुता = पिपासा, वारिणा = जलेन, शान्ति = निवृत्तिम्, उपति = प्राप्नोति, अधि. कात् अपि = अनल्पात् अपि, दुग्धात् = क्षीरात्, मधुनः अपि = क्षौद्रात् अपि, जातु= कदाऽपि, शान्ति=निवृत्ति, न उपति = न प्राप्नोति // 5 // ___ अनुवादः-(हे महोदय ! ) कानोंको अमृतरूप आपके वचनोंको मैंने सुन ही लिया, किन्तु आपके नामके विषयमें सुननेकी इच्छा शिथिल नहीं हुई है।