________________ नवमः सर्गः 23 तेषां सन्देशाः (10 त० ), तेषां गिरः, ताः ( प० त० ), अशृणोत् = श्रु+ लङ् + तिप् / इस सर्गमें वंशस्थ छन्द है // 1 // तपितामवतवद्विधाय तां दिगोशसन्देशमयों सरस्वतीम। इदं तमुर्वोतलशीतलति जमाव वैवर्भनरेन्द्रनन्दिनी // 2 // अन्वयः-वंदर्भनरेन्द्रनन्दिनी तदर्पितां दिगीशसन्देशमयीं तां सरस्वतीम् अश्रुतवत् विधाय उर्वीतलशीतलद्युति तम् इदं जगाद // 2 // व्याख्या --वैदर्भनरेन्द्रनन्दिनी = दमयन्ती, तदर्पितां = नलोक्तां, दिगीशसन्देशमयीं = दिक्पालवाचिकबहुलां, ता = पूर्वोक्तां, सरस्वती = वाचम्, अश्रुतवत् = अनाकणिताम् इव, विधाय = कृत्वा, उर्वीतलशीतलद्युति-भूलोकचन्द्रं, तं = नलम्, इदं = वक्ष्यमाणं वचनं, जगाद = गदितवती // 2 // ____ अनुवाद:-भीमपूत्री दमयन्तीने नलसे कहे गये इन्द्र आदि दिक्पालोंके सन्देशोंसे परिपूण उस वचनको अनसुना-सा कर भूलोकके चन्द्र नलको ऐसा कहा // 2 // टिप्पणी-वैदर्मनरेन्द्रनन्दिनी = विदर्भाणां राजा वैदर्भः, (विदर्भ+ अण्+सु), नराणाम् इन्द्रः (10 त०), वंदर्भश्चाऽसौ नरेन्द्रः (क० धा०), तस्य नन्दिनी (ष० त०)। तदर्पिता = तेन अर्पिता, ताम् (तृ० त०)। दिगीशसन्देशमयीं = दिशाम् ईशाः (10 त० ), तेषां सन्देशाः (10 त०), त एव प्रचुरा यस्यां सा, ताम् (दिगीशसन्देश + मयट् + डीप+अम् ) / अश्रुतवत् = न श्रुता ( नञ्०), अश्रुतया तुल्यम्, "तेन तुल्यं क्रिया चेद्वतिः" इससे वति प्रत्यय / विधाय = वि+धा+क्त्वा ( ल्यप् ) / उर्वीतलशीतलद्युतिम् = उास्तलम् (प० त० ) / शीतला द्युतिर्यस्य सः ( बहु० ), उर्वीतले शीतलद्युतिः, तम् ( स० त० ). / जगाद = गद+लिट् + तिप् / जल ) // 2 // मयाऽङ्ग ! पृष्टः कुलनामनी भवानम् विमुच्येक किमन्यदूकानी / न मानत्रोत्तरषारयस्य किहियेऽपि सेयं भक्तोऽधमता? // 3 // अन्वयः --- हे अङ्ग ! मया भवान् कुलनामनी पृष्ट: ( सन् ) किम् अमू विमुच्य अन्यत उक्तवान् ? / अत्र मह्यम् उत्तरधारयस्य भवतः सा इयम् अधमर्णता हिये अपि न किम् ? / / 3 / / व्याख्या-अङ्ग=हे श्रीमन् ! मया, भवान्, कुलनामनी=वंशनामधेये, "मही कृतार्था." 8 -44, इत्यनेन "त्वदाप्तसङ्केततया० 8-25 इत्यनेन च पद्येनेति शेषः / पृष्टः = अनुयुक्तः सन्, किं = किमर्थम्, अमू = कुलनामनी,