________________ अष्टमः सर्गः 247 मस् / चाण्डालके हायोंसे मरने के बदले आपके कटाक्षबागों से मरना कुछ अच्छा है यह भाव है / इस पद्यमें रूपक अलङ्कार है / / 93 / / त्वयिनः सन्तु परःसहस्राः, प्राणास्सु नस्स्वच्चरणप्रसावः / 'विशङ्कसे कैतवनतितं चेदन्तश्चरः पञ्चशरः प्रमाणम् // 94 // अन्वयः --(हे दमयन्ति ! ) त्वदर्थिनः परःसहस्रा: सन्तु, न: प्राणास्तु त्वच्चरणप्रसादः ( अय ) / कैतवर्तितं विशङ्कसे चेत्, अन्तश्वरः पञ्चशरः प्रमाणम् / / 94 // व्याख्या-त्वर्थिनः = भवत्प्रार्थकाः, भवत्कामुका इति भावः / पर:सहस्राः = सहस्राऽधिकसंख्यकाः, सन्तु = भवन्तु, परं नः = अस्माकं, प्राणास्तु % असवस्तु, त्वच्चरणप्रसादः = भवत्पादाऽनुग्रहः, वयं त्वदेकाऽधीनजीवना इति भावः / अथ कैतवनतितं = छलनर्तनं, कपटनाटकमिति भावः, विशङ्कसे चेत् = आशङ्कसे यदि, तहि अन्तश्चरः = हृदयवर्ती, पञ्चशरः = कामदेवः, प्रमाणं साक्षी, अस्मद्वचनसत्यतायां काम एव साक्षी, स हि महती देवतेति भावः / / 14 / / अनुवादः --- ( हे दमयन्ति ! ) तुमसे प्रार्थना करनेवाले भले ही हजारसे भी अधिक हों, परन्तु हमारे प्राण तुम्हारे चरणों के अनुग्रहके अभिलाषी हैं। इसमें हमारे कपटके अभिनयकी आशङ्का करती हो तो हृदयमें रहनेवाले कामदेव ही इसमें प्रमाण ( साक्षी ) हैं / / 9 / / टिप्पगो-त्वर्थिनः = त्वाम अर्थ मन्ते तच्छे लाः, युष्मद् + अर्थ+णिनिः ( उपपद०)+जस् / परःसहस्राः सहस्रात् परे, “पञ्चमी भयेन" इस सूत्रमें "पञ्चमी" ऐसा योगविभाग होनेसे समास (प० त० ) / राजदन्तादिमें पाठ होनेसे उपसर्जन सहस्र शब्दका परनिसात, पारस्करादिगण में पढ़े जानेसे "पारस्करप्रभृतीनि च संज्ञायाम्" इस सूत्रसे सुट् आगर / श्रीभोज "परः" इसको निपात मानते हैं / "परःगताऽऽद्यास्ते येषां परा संख्या शताऽदिकात् / " इत्यमरः / त्वच्चरग सादः = तत्र चरगो (प.त ), तयोः प्रादः (प० त०)। कतवनतितं = कैतवस्य नर्तितं तत् / 50 त० ) / अन्तश्वरः = अन्तश्वरतीति, अन्तस + चर् + अच् ( उपपद०)। पञ्चशरः = पञ्च शरा यस्य सः ( बहु० ) / / 94 // अस्माकमध्यासितमेतदन्तस्तावद्धस्त्या हृदयं चिराय / बहिस्त्वयाऽलङक्रियतामिदानोमुरोमुरं विद्विषतः श्रिये / / 95 //