________________ 222 नैषधीयचरितं महाकाव्यम् प्राची आदि आशाएँ ( दिशाएँ ) तो सुन्दर शरीरको धारण कर पहलेके समान हृदयमें शोभित नहीं हो रही हैं / 60 // टिप्पणी-त्वदाशा = त्वयि आशा ( स० त० ) "आशा दिगतितृष्णयोः" इति वैजयन्ती / आत्मदाराः = आत्मनो दारा: (10 त०), पूर्वाऽऽदयः = पर्वा आदिर्यासां ताः ( बहु० ) / अपूर्व नायिकामें अनुराग करनेवालेके चित्तमें पहलेकी नायिकाएं सौन्दर्ययुक्त होनेपर भी पसन्द नहीं होती हैं / एकमात्र आपमें अतिशय तृष्णावाले इन्द्र आदि दिक्पाल अपनी-अपनी पूर्व आदि दिशाओंके पालनके अधिकारको भूलकर रहते हैं यह भाव है। इस पद्यमें परिसंख्या अलङ्कार है / उसका श्लेष रूपसे प्रयुक्त दो आशाओं (दिशा, अतितृष्णा ) के अभेद अध्यवसायसे अतिशयोक्ति अलङ्कारके साथ अङ्गाङ्गिभावसे सङ्कर है // 6 // अनेन साधं तव यौवनेन कोटि.परामच्छिदुरोऽध्यरोहत् / प्रेमाऽपि तन्वि ! त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य // 61 / / अन्वयः-हे तन्वि ! वासवस्य त्वयि प्रेमा अपि तव अनेन यौवनेन सार्धम् अच्छिदुरः ( सन् ) परां कोटिम् अध्यरोहत् / ( तथा ) सुमनःशरस्य चापे गुणः अपि परां कोटिम् अध्यरोहत् // 61 // . व्याख्या-हे तन्वि - हे सुन्दरि !, वासवस्य = इन्द्रस्य, त्वयि - भवत्यां, प्रेमा अपि = अनुरागः अपि, तव = भवत्याः, अनेन = पुरो विद्यमानेन, यौवनेन = तारुण्येन, सार्धं = सह, अच्छिदुरः = अविच्छिन्नः सन्, परां-परमां, कोटिम = उत्कर्षम, अध्यरोहत् = अधिरूढः / तया सुमनःशरस्य = पुष्पेषोः, कामस्य / चापे - धनुषि, गुणः अपि = मौर्वी अपि, पराम-उत्तरां, कोटिम्= अटनिम्, अध्यरोहत अधिरूढः // 61 // ___ अनुवादः-हे सुन्दरि ! आपमें इन्द्रका अनुराग भी आपके इस यौवनके साथ अविच्छिन्न होता हुआ अत्यन्त उत्कर्षको आरूढ है / वैसे ही कामदेवकी प्रत्यञ्चा भी धनु में दूसरी कोटि ( अटनि ) में आरूढ है / / 61 // टिप्पणी यौवनेन = "सार्धम्" इस पदके योगमें तृतीया / अच्छिदुरः = न छिदुर: ( नन्० ) / अध्यरोहत् अधि + रुह + लङ् + तिप् / सुमनःशरस्य = सुमनसः शरा यस्य सः, तस्य ( बहु० ) / कोटिम् = "अत्युत्कर्षाऽश्रय: कोटयः" इत्यमरः / इस पद्यमें प्रेम और गुण दोनोंका ही प्रस्तुत पदार्थोंकी अधिरोहणरूप क्रियाके साथ सम्बन्ध होनेसे तुल्ययोगिता है, उन दोनों पदार्थोंका "पराकोटिम" ऐसी श्लेषभित्तिक अभेदाऽध्यवसायसे अतिशयोक्तिमूल "यौवनेन