________________ 220 नैषधीयचरितं महाकाव्यम् व्याख्या-कोमारं = तव बाल्यावस्थाम, आरभ्य = उपक्रम्य, ते = तव गुणानां = सौन्दर्यशीलत्वादीनां, गणाः = समूहाः, दिक्षु = आशासु, धृताधिपत्यान् = धृतस्वामित्वान्, तान् एकैकशो निर्दिशति-सुराऽधिराज - देवेन्द्र, सलिलाऽधिपं = वरुणं, हुताशनम् = अग्निम्, अर्यमनन्दनं = सूर्यपुत्रं यमं च, हरन्ति = आकर्षन्ति / त्वद्गुणाऽऽकर्णनाच्चत्वारोऽपि दिक्पालास्त्वय्यनुरक्ता इति भावः / / 58 // ___ अनुवादः- ( हे भद्रे ! ) आपकी कुमारी अवस्थासे आरम्भ कर आपके सौन्दर्य और शीलत्व आदि गुणोंके समूह दिशाओं में स्वामित्व रखनेवाले इन्द्र, वरुण, अग्नि और सूर्यपुत्र यमराजको आकृष्ट कर रहे हैं / / 58 // टिप्पणी-कौमारं = कुमार्या भावः, तद् "प्राणभृज्जातिवयोवचनोद्गात्राऽऽदिभ्योऽम्" इस सूत्रसे अञ् प्रत्यय। आरभ्य = आङ्+रभ+ क्त्वा (ल्यप्) / धृताऽऽधिपत्यान् = धृतम् आधिपत्यं यस्ते, तान् ( बहु० ) / सुराऽधिराजं = सुराणाम् अधिराजः, तम् (ष० त०)। सलिलाऽधिपं = सलिलस्य आधपः तम् ( 10 त०) / अर्थमनन्दनम् = अर्यम्णो नन्दनः, तम् ( 10 त०)। हरन्ति = हृञ् + लट् + झि। आपके गुणोंको सुननेसे इन्द्र आदि चारों दिक्पाल आपमें अनुराग करते हैं यह भाव है // 58 // चरचिरं शैशवयौवनीयद्वराज्यभाजि त्वयि खेदमेति / तेषां रुचश्चौरतरेण चित्तं पञ्चेषणा लुण्ठितधेर्यवित्तम् / / 59 // अन्वयः- ( हे भद्रे ! ) शैशवयौवनीयद्वराज्यभाजि त्वयि चिरं चरत् तेषां चित्तं (कर्त) रुचः चौरतरेण पञ्चेषुणा लुण्ठितधर्यवित्तं सत् खेदम् एति / / 59 // व्यायया-शंशवयौवनीयद्वराज्यभाजि - बाल्यतारुण्यसम्बन्धिराज्यद्वययुक्तायां, त्वयि = भवत्यां, चिरं = बहुकालं, चरत् = वर्तमानं, तेषाम् = इन्द्रादीनां दिक्पालानां, चित्तं = मानसं ( कर्तृ ), रुचः = कान्तेः, चौरतरेण = तस्करतरेण, विरहितेजोहारिणेति भावः / पञ्चेषुणा = कामेन, लुण्ठितधैर्यवित्तम् = अपहृतधृतिधनं सत्, खेदं = दुःखम्, एति = प्राप्नोति / द्वैराज्ये प्रजानां चोरबाधा जायत इति भावः / / 59 // अनुवादः- बचपन और जवानीके दो राज्योंको आश्रय करनेवाली ( वयःसन्धिमें वर्तमान ) आपमें बहुत समयतक वर्तमान इन्द्र आदि दिक्पालोंका चित्त विरहियोंकी कान्तिको अतिशय चुरानेवाले कामदेवसे धर्यरूप धनके लूटे जानेसे दुःखको प्राप्त करता है / / 59 //