________________ 208 - नैषधीयचरितं महाकाव्यम् को महेश्वरने शिरमें और द्विजराजके रूपमें स्थापित किया इस प्रकार यहाँ उत्प्रेक्षा है। उत्तम धर्म उत्तम फलोंके लिए होता है। तीन लोकोंको आह्लादित करनेवाले चन्द्र भी आपके सौन्दर्यके लेशरूप ही हैं यह तात्पर्य है // 42 // ___ आदेहवाहं कुसुमायुषस्य विधाय सौन्दर्यकथादरिद्रम / त्ववङ्गशिल्पात् पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि / / 43 // अन्वयः- ( हे महोदय ! ) ईश्वरेण कुसुमायुधस्य आदेहदाहं जगत् सौन्दर्यकथादरिद्र विधाय चिरेण त्वदङ्गशिल्पात् पुनः अन्वकम्पि ( इति ) जाने // 43 // ____ व्याख्या-ईश्वरेण = महादेवेन, कुसुमायुधस्य = कामदेवस्य, आदेहदाहं = देहदाहात् आरभ्य, जगत् = लोकं, सौन्दर्यकथादरिद्रं लावण्यवार्तादीनं, विधाय = कृत्वा, चिरेण = बहुकालात्, त्वदङ्गशिल्पात् = भवच्छरीरनिर्माणात्, पुनः = भूयः, अन्वकम्पि-अनुकम्पितं, त्वया सौन्दर्यभरितं कृतमिति शेषः / इति, जाने = मन्ये // 43 // अनुवादः-(हे महोदय ! ) महादेवने कामदेवके शरीरदाहसे लेकर लोकको सौन्दर्य की वार्ता में दरिद्र ( शून्य ) बनाकर बहुत दिनोंके अनन्तर आपके शरीरका निर्माण कर फिर अनुकम्पित किया मैं ऐसा जानती हूँ॥ 43 / / / टिप्पणी-कुसुमायुधस्य - कुसुमानि आयुधानि यस्य, तस्य (बहु०)। आदेहदाहं = देहस्य दाहः (ष० त०), देहदाहात् आरभ्य ( मर्यादामें अव्ययीभाव ) / सौन्दर्यकथादरिद्रं सौन्दर्यस्य कथा (ष० त० ), तस्यां दरिद्रः तत् ( स० त० ) / त्वदङ्गशिल्पात् = तव अङ्गानि (ष० त० ), तेषां शिल्पं, तस्मात् (10 त० ), हेतुमें पञ्चमी / अन्वकम्पि = अनु+कपि+लुङ (कर्ममें) +त। आप कामदेवके समान सुन्दर हैं यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 43 // मही कृतार्था यदि मानवोऽसि, जितं दिवा यद्यमरेषु कोऽपि / कुलं त्वयाऽलङ्कृतमोरगं चेन्नाधोपि कस्योपरि नागलोकः // 44 // __ अन्वयः-( हे महोदय ! ) मानवोऽसि यदि, मही कृतार्था, अमरेषु कोपं असि यदि, दिवा जितम् / त्वया औरगं कुलम् अलङ्कृतं चेत्, अधोऽपि नागलोकः कस्य उपरि न ? // 44 // ___ व्याख्या-मानवोऽसि = मनुष्योऽसि, यदि = चेत्, त्वमिति शेषः / तर्हि मही = भूलोकः, कृतार्था = कृतकृत्या, त्वदीयावासत्वेनेति भावः। अमरेषु 3