________________ सप्तमः सर्गः 153 अनुवादः- मेरी दर्शनपिपासा दमयन्तीकी रोमपङ्क्तिरूप रज्जुको, स्तनरूप कलशोंको और गम्भीर नाभिरूप कुएंको प्राप्त कर तब शान्त होगी जब इन रोमावली आदि साधनोंका यह वस्त्रसे आच्छादन न हो तो, हाय ! // 84 / / टिप्पणी-मदृष्टितृष्णा = मम दृष्टिः (10 त० ), तस्याः तृष्णा (ष० त० ) / रोमाऽऽवलीरज्जु = रोम्णाम् आवली (ष० त० ), सा एव रज्जुः, ( रूपक० ), ताम् / उरोजकुम्भौ = उरोजो एव कुम्भी ( रूपक० ) तो नाभिकृपं = नाभिरेव कूपः ( रूपक० ), तम् / विरमेत = वि+रम् +लिङ्+ तिप' "व्याङ्परिभ्यो रमः" इससे परस्मैपद / सिचयेन = "वस्त्रं तु सिचयः पटः" इति हलायुधः / गुप्तिः = गुप् +क्तिन्+सु / इस पद्यमें रूपक अलङ्कार है // 84 // उन्मूलिताऽऽलानबिलाऽऽभनाभिश्छिन्नस्खलच्छृङ्खलरोमदामा / / मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुवाऽस्तु वास्तु // 5 // अन्वयः -- उन्मूलिताऽऽलानबिलाऽऽभनाभिः छिन्नस्खलच्छृङ्खलरोमदामा प्रस्वापवप्रोच्चकुचा सा इयं मत्तस्य मदनद्विपस्य वास्तु अस्तु / 85 / / व्याख्या-उन्मूलिताऽऽलानबिलाभनाभिः = उत्पाटितस्तम्भगर्तसदृशनाभिः, छिन्नस्खलच्छृङ्खलरोमदामा-त्रुटितपतच्छङ्खललोमाऽऽवलिः, प्रस्वापवप्रोच्च कुचा% निद्राऽर्हमृत्कूटोन्नतस्तना, सा = प्रसिद्धा, इयं = दमयन्ती, मत्तस्य = मदयुक्तस्य, मदनद्विपस्य = कामरूपगजस्य / वास्तु = वसतिगृहम, अस्तु = भवतु // 85 // अनुवादः - उखाड़े गये बन्धनस्तम्भ ( खटे ) के छेदके समान गहरी नाभिवाली, छिन्न और गिरी हुई शृङ्खला ( जजीर ) के समान रोमपङ्क्तिवाली, हाथी के सोनेके लिए बनायी गयी ऊँची मिट्टीके ढेरोंके सदृश ऊँचे स्तनोंसे युक्त यह ( दमयन्ती) मतवाले कामरूपी हाथीका वासस्थान हो जाय / / 85 / / / टिप्पणी-उन्मूलिताऽऽलानबिलाऽऽभनाभिः = उन्मूलितं च तत् आलानं ( क० धा० ), तस्य बिलम् (10 त० ) / उन्मूलिताऽऽलानबिलस्य इव आभा यस्याः सा ( व्यधि० बहु० ), तादृशी नाभिर्यस्याः सा ( बहु० ) / छिन्नस्खलच्छ्रङ्खलरोमदामा = रोम्णां दाम ( ष० त० ), छिन्नं स्खलत्शृङ्खलम् इव रोमदाम यस्याः सा ( बहु० ) / प्रस्वापवप्रोच्चकुचा = प्रस्वापस्य वौ (ष० त०), तो इव उच्चौ कुचौ यस्याः सा ( बहु० ) / मत्तस्य = मद् + क्त + ङस् / मदनद्विपस्य = मदन एव द्विपः, तस्य ( रूपक० ) / दमयन्तीकी नाभि अतिशय