________________ सप्तमः सर्गः 151 मानः, तिष्ठन् = विद्यमानः, परिवेषपाश:=परिधिबन्धनप्रग्रहः, स्यात् एव भवेत् एव, खलु = किम् ? // 58 // ___ अनुवादः-नित्य स्पर्धा करनेवाला चन्द्र, व्याप्त होनेवाले केसररूप क्रोधकी कान्तिवाले दमयन्तीके मुखसे ही जीतकर बलपूर्वक बाँधा जाकर रहता हआ परिवेषरूप पाशवाला है क्या ? // 58 // टिप्पणी-नित्यस्पर्शी = नित्यं स्पर्द्धते तच्छील, नित्य+स्पर्द्ध+णिनि ( उपपद० )+सु। मिलत्कुङ्कुमरोषभासा = रोषस्य भाः ( ष० त०)। मिलन्ती कुङ्कुमम् एव रोषभाः यस्य तत्, तेन (बहु०)। विजित्य=वि+जि+ क्त्वा ( ल्यप् ) / प्रसह्य-प्र+सह+क्त्वा ( ल्यप् ) / नह्यमानः = नह्मत इति नह+ लट् ( कर्ममें )+ शानच् +सु। परिवेषपाशः = परिवेष एव पाशो यस्य सः ( बहु० ) / दमयन्तीके मुखसे स्पर्धा करनेसे अपराधी चन्द्रको दमयन्तीके मुखने जीतकर परिवेषके बहानेसे बाँधा है क्या? यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 58 // विधोविधिबिम्बशतानि लोपं लोपं कुहरात्रिषु मासि मासि / अभङगुरधीकममुं किमस्या मुखेन्दुमस्थापयवेकशेषम् // .59 // अन्वयः-विधिः विधोः बिम्बशतानि मासि मासि कुहूरात्रिषु लोपं लोपम् अभङ्गुरश्रीकम् अमुम् अस्या मुखेन्दुम् एकशेषम् अस्थापयत् किम् ? // 59 // ___ व्याख्या-विधिः = ब्रह्मा, विधोः = चन्द्रस्य, बिम्बशतानि-मण्डलशतानि, मासि मासि = मासे मासे, कुहूरात्रिषु = नष्टचन्द्ररात्रिषु, लोपं लोपं = लुप्त्वा लुप्त्वा, अभङ्गुरश्रीकम् = अनश्वरशोभम्, अमुम् = एतम्, अस्या: दमयन्त्याः , मुखेन्दं = वदनचन्द्रम्, एकशेषम् = एकमेव शिष्यमाणम्, अस्थापयत् = स्थापितवान्, किम्, व्याकरणे सरूपाणामेकशेषवदिति भावः // 59 // अनुवाद:-ब्रह्माजीने चन्द्रके सैकड़ों मण्डलोंको प्रत्येक मासमें अमावास्याकी रात्रियोंमें वार वार लुप्त कर अनश्वर शोभावाली इस दमयन्तीके मुखचन्द्रको एकमात्र शेष रखकर स्थापित किया है क्या ? || 59 // टिप्पणी-बिम्बशतानि = बिम्बानां शतानि, तानि (10 त० ) / मासि: मास शब्दकी ङि विभक्तिमें "पद्दन्नोमास्०" इत्यादि सूत्रसे 'मास्' आदेश / कुहूरात्रिषु = कुह्वा रात्रयः, तासु (10 त० ) / लोपं लोपं = लुप् धातुसे "आभीक्ष्ण्ये णमुल च" इससें णमुल् प्रत्यय / “नित्यवीप्सयोः" इससे द्विवचन /