________________ नैषधीयचरितं महाकाव्यम् अर्काय पत्ये खलु तिष्टमाना भृङ्गमितामक्षिभिरम्बुकेलो। भेमों मुखस्य श्रियमम्बुजिन्यो याचन्ति विस्तारितपग्रहस्ताः // 57 // 'अन्वयः-पत्ये अर्काय तिष्ठमानाः अम्बुजिन्यः अम्बुकेलौ भृङ्गः अक्षिभिः मितां मुखस्य श्रियं विस्तारितपद्महस्ताः ( सत्यः ) भैमी याचन्ति खलु // 57 / / व्याख्या-पत्ये-भत्रं, अर्काय-सूर्याय, तिष्ठमाना:-स्वाऽभिलाष प्रकाशयन्त्यः कामुक्यः सत्य इत्यर्थः / अम्बुजिन्यः = पद्मिन्यः, अम्बुकेलौ = जलक्रीडासमये, भृङ्गः = भ्रमरैः एव, अक्षिभिः = नेत्रः, मिताम् = उपलब्धां, मुखस्य-वदनस्य, श्रियं-शोभां, विस्तारितपद्महस्ता: = प्रसारितकमलकराः सत्यः, भैमींदमयन्ती, याचन्ति = प्रार्थन्ति, खलु = निश्चयेन // 57 // ___ अनुवादः . पति सूर्यको अपने अभिलाषको प्रकाशित करती हुई कामुकी कमलिनियाँ, जलक्रीडाके समयमें भ्रमररूप * नेत्रोंसे उपलब्ध मुखकी शोभाको कमलरूप हाथोंको फैलाकर दमयन्तीसे माँगती हैं / / 57 // टिप्पणी-अर्काय = 'स्था' धातुके योगमें "श्लाघबुहनुङ्स्थाशपां जीप्स्यमानः" इससे सप्रदानसंज्ञा होकर चतुर्थी / तिष्ठमाना: = तिष्ठन्त इति स्था धातुसे "प्रकाशनस्थेयाऽऽख्ययोश्च" इस सूत्रसे प्रकाशन अर्थमें आत्मनेपद, स्था+ लट् (शानच्) + टाप+जस्, अम्बुकेलौ = अम्बुनि केलि:, तस्मिन् (स० त०) / विस्तारितपग्रहस्ता: = विस्तारिता: पद्मा एव हस्ता याभिस्ताः ( बहु० ) / भैमीम् = गौणकर्म / याचन्ति-स्वरितकी इत्संज्ञा होनेसे याच् धातु उभयपदा है, दुहादिगणमें पढ़े जानेसे द्विकर्मक भी है / इस पद्यमें रूपक और कमलिनियोंसे दमयन्ती के मुखशोभाकी याचनाकी उत्प्रेक्षा और कमलसे दमयन्तीके मुखकी अधिकतासे व्यतिरेक, इस प्रकार इन अलङ्कारोंका अङ्गाङ्गिभाव से सङ्कर अलङ्कार है। न्द्रवज्रा छन्द है / / 57 / / / अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमरोषभासा / प्रसह्य चन्द्रः खलु नह्यमानः स्यादेव तिटन परिवेषपाशः / / 58 // अन्वयः --- नित्यस्पर्धी चन्द्रः मिलत्कुङ्कुमरोषभासा अस्या मुखेन एव विजित्य प्रसह्य नह्यमान: तिष्ठन् परिवेपपाशः स्यात् एव खलु / / 58 / / व्याख्या--नित्यस्पर्धी = सततस्पद्धाशील:, चन्द्रः = इन्दुः, मिलत्कुङ्कुमरोपभापा = व्याप्नुवत्काश्मीरक्रोधकान्तिना, अस्याः = दमयन्त्याः, मुख्नेन एवम्वदनेन एव, विजित्य पराजित्य, प्रसह्य = बलात्कारेण, नह्यमानः =वद्ध य