________________ 128 नैषधीयचरितं महाकाव्यम् भावः। नेत्राऽभिधेयौ = नयनशब्दवाच्यौ, सरोजराजौ = कमलराजी, अदसीयां = दमयन्तीमुखपद्मसम्बन्धिनी, सेवां = परिचर्या, सृजतः = कुरुतः // 54 // 6. अनुवादः-ब्रह्माजीने दमयन्तीके मुखकमलको सम्पूर्ण कमलोंके कुलमें सम्राट् बना दिया। इस कारणसे ही नेत्र शब्दसे कहे जानेवाले दो कमलोंके राजा इस ( दमयन्ती ) के मुख कमलकी सेवा करते हैं // 54 // टिप्पणी-मुखाऽब्जं = मुखम् एव अब्ज, तत् ( रूपक० ) / अम्भोजकुले = अम्भोजानां कुलं, तस्मिन् (10 त० ), सम्राजं = संराजत इति सम्राट्, तम्, सम् +राज्+क्विप् ( उपपद० )+अम् / “येनष्टं राजसूयेन मण्डलस्येश्वरश्च यः / शास्ति यश्चाऽऽज्ञया राज्ञः स सम्राट्" इत्यमरः / जिसने राजसूय यज्ञ किया है, जो राजमण्डलमें ईश्वर (प्रभु ) है, जो आज्ञासे शासन करता है, उसे "सम्राट" कहते हैं / नेत्राऽभिधेयौनेत्रम् अभिधेयं ययोस्तौ ( बहु० ) / सरोजराजौ = सरोजानां राजानौ ( ष० त० ) / अदसीयाम् = अमुष्य ( मुख पद्मस्य ) इयम् अदसीया, ताम्, अदस्+छ ( ईय)+टाप् +अम् / सृजत:सृज+लट् + तस् / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 54 // दिवारजन्यो रविसोमभीते चन्द्राऽम्बुजे निक्षिपतः स्वलक्ष्मीम् / अस्या यदाऽऽस्ये न तदा तयोः श्रीरेकश्रियेदं तु कदा न कान्तम् // 5 // अन्वयः--चन्द्राऽम्बुजे दिवारजन्योः रविसोमभीते ( सती) स्वलक्ष्मी यदा अस्या आस्ये निक्षिपतः, तदा तयोः श्री: न, इदम् अस्या आस्यं तु कदा एकश्रिया न कान्तम् ? // 55 // व्याल्या-चन्द्राऽम्बुजे = इन्दुकमले, दिवारजन्योः = दिवसनिशयोः, रविसोमभीते = सूर्यचन्द्रप्रस्ते,. अपहारशङ्किनी सती इति भावः / स्वलक्ष्मी = निजशोभां, यदा == यस्मिन्समये, अस्याः = दमयन्त्याः, आस्ये = मुखे, निक्षिपतः = स्थापयतः, तदा = तस्मिन्समये, तयोः = चन्द्राऽम्बुजयोः, दिवा चन्द्रस्य, रजन्याम् अम्बुजस्य चेति भावः, श्री: = शोभा, न = नो भवति / परम् इदं = सन्निकृष्टस्थम्, अस्याः = दमयन्त्याः , आस्यं तु = मुखं तु, कदा% कस्मिन् समये, दिवा रजन्यां वेति भावः / एकश्रिया = चन्द्राऽम्बुजयोरन्यतर, श्रिया, न कान्तं = न सुन्दरम्, अपि तु सदैव सुन्दरमिति भावः // 56 // अनुवादः-चन्द्र और कमल दिन और रात में सूर्य और चन्द्रसे डरकर अपनी शोभाको जब दमयन्तीके मुखमें रखते हैं, तब दिनमें चन्द्रकी और रातमें